________________
तेषां · वंशे क्रमतस्तपःक्रियाज्ञानशुद्धिपरिकलितः ।
रसबाणमिते पट्टे संजातः सुविहितोत्तंसः ॥ ६ ॥
'आनन्दविमलसूरिः श्रुतोऽपि चित्ते करोति मुदमतुलाम् ।
__कुमतांधकूपमग्नं स्वबलाज्जगदुद्धृतं येन ॥ ७॥ तत्पट्टे महिमभरख्याताः श्रीविजयदानसूरीशाः । येभ्यः समस्तविधिना प्रससार तपागणः सम्यक् ॥ ८ ॥ तेषां पट्टे प्रकटाः शांतरसापूर्णहृदयकासाराः ।
श्रीहीरविजयगुरवः प्रभवोऽभुवंस्तपागच्छे ॥ ९ ॥ साहिश्रीमंदकब्बरस्य हृदयोर्त्यां यः पुरा रोपितः
संसिक्तोऽपि च यैर्वचोऽमृतरसैः कारुण्यकल्पद्रुमः । दत्तेऽद्यापि फलान्यमारिपटहोद्घोषादिकानि स्फुटं . श्रीशजयतीर्थमुक्तकरतासन्मानमुख्यानि च ॥ १० ॥ तेषां पट्टे प्रकटनहंसाः श्रीविजयसेनसूरिवराः ।
संप्रति जयन्ति वाचकबुधमुनिगणग्रन्थपरिकरिताः ॥ ११ ॥ .: तर्कव्यारकरणादिशास्त्रनिबिडाभ्यासेन गर्वोद्धरा ___ ये कुर्चालसरस्वतीतिबिरुदं स्वस्मिन्वहंतेऽनिशम् । ... काचोयुक्तिभिरेव यैः स्फुटतरं सर्वेऽपि ते वादिनः . . . साहिश्रीमदकब्बरस्य पुरतो वादे जिताः स्वोजसा ॥ १२ ॥
तेषां चरणसरोरुहमकरंदास्वादलालसः सततम् । . .संघो जयतु चतुर्धा भूयांसि महांसि कुर्वाणः ॥ १३ ॥ इतश्चगूर्जरमंडलमंडनमभयं वडनगरमस्ति तत्रासीत् । नागरलघुशाखायां भद्रसिआणाभिधे गोत्रे ॥ १४ ॥ गांधिदेपाल इति प्रसिद्धनामा सुधर्मकर्मरतः ।। तत्सुत अलुआह्वानस्तस्य सुतो लाडिकाभिधया ॥ १५ ॥
२७५