________________
पत्नीति धर्मपत्नी शीलालंकारधारिणी तस्य । तत्कुक्षिभुवौ बाढुक-गंगाधरनामकौ तनयौ ॥ १६ ॥ तत्रापि बाढुआख्यः सुभाग्यसौभाग्यदानयुतः ।। धैर्योदार्यसमेतो जातो व्यवहारिगणमुख्यः ॥ १७ ॥ आद्यस्य पोपटीति च हीरादेवी द्वितीयका भार्या ।। ताभ्यां वराननाभ्यां सुतास्त्रयः सुषुविरें सुगुणाः ॥ १८ ॥ आद्यसुतः कुंवरजीति नामा सुपात्रदानेषु रतो विशेषात् । मार्गप्रवृत्तेर्गुणसंग्रहाच्च पितुर्यशो वर्द्धयति प्रकामं ॥ १९॥ जातौ परस्यामथ धर्मदासः सुवीरदासश्च सुतौ वरेण्यौ । अथान्यदार्थार्जनहेतेवेऽसौ स्थानान्तरान्वेषणमानसोऽभूत् ॥ २० ॥ श्रीस्तंभनाधीशजिनेशपार्श्वप्रसादसंपादितसर्वसौख्यम् । त्रंबावतीति प्रति नामधेयं श्रीस्तंभतीर्थं नगरं प्रसिद्धम् ॥ २१ ॥ स बाहुआख्यः स्वसुखाय तत्र वसन्ननेकैः सह बन्धुवगैः । सन्मानसंतानधनैर्यशोभिर्दिने दिने वृद्धिमुपैति सम्यक् ॥ २२ ॥ श्रीहीरसूररुपदेशलेशं निशम्य तत्त्वावगमेन सद्यः । मिथ्यामतिं यः परिहाय पूर्वं जिनेन्द्रधर्मे दृढवासनोऽभूत् ॥ २३ ॥ पूर्वाजितप्रबलपुण्यवशेन तस्य ।
सन्न्यायमार्गसुकृतानुगतः प्रवृत्तेः । पापप्रयोगविरतस्य गृहे समस्ता
भेजुः स्थिरत्वमचिरादपि संपदो यः ॥ २४ ॥ सधर्मसाधर्मिकपोषणेन मुमुक्षुवर्गस्य च तोषणेन ।
दीनादिदानैः स्वजनादिमानैः स्वसंपदस्ता: सफलीकरोति ॥ २५ ॥ OOOOpue] OOOOO