________________
शोभन्ते देवकुलिकाः सप्तचैत्येऽत्र शोभनाः । सप्तर्षीणां प्रभुपास्त्यै सद्विमाना इवेयुषाम् ॥ ४३
" द्वौ द्वारपालौ यत्रौच्चैः शोभेते जिनवेश्मनि । सौधर्मेशानयोः पार्श्वसेवार्थं किमितौ पती ॥ ४४ ॥
पञ्चविंशतिरुत्तङ्गा भान्ति मङ्गलर्मूत्तयः I प्रभुपार्श्वे स्थिताः पञ्चव्रतानां भावाना इव ॥ ४५ ॥ भृशं भूमिगृहं भाति यत्र चैत्ये महत्तरम् । किं चैत्यश्रीदिदृक्षार्थमितं भवनमासुरम् ॥ ४६ || यत्र भूमिगृहे भाति सौपानी पञ्चविंशतिः । मार्गालिरिव दुरितक्रियातिक्रान्तिहेतवे
॥
४७ ||
1
संमुखो भाति सोपानोत्तारद्वारिद्विपाननः अन्तः प्रविशतां विघ्नविध्वंसाय किमीय [ यि] वान् ॥ ४८ ॥
||
यद्भाति दशहस्तोच्चं चतुरस्रं महीगृहम् । दशदिक्सम्पदां स्वैरोपवेशायेव. मण्डपः 11 8911
षड्विंशतिर्विबुधवृन्दवितीर्णहर्षा
राजन्ति देवकुलिका इह भूमिधानि ।
आद्यद्वितीयदिवनाथरवीन्दुदेव्यः
श्रीवाग्युताः प्रभुनमस्कृतये किमेताः ॥ ५० ॥
द्वाराणि सुप्रपञ्चानि पञ्च भान्तीह भूगृहे । · निघत्सवोऽहोहरिणान् धर्म्मसिंहमुखा इव ॥ ५१ ॥
द्वौ द्वास्थौ द्वारदेशस्थौ राजतो भूमिधामनि । मूर्तिमन्तौ चमरेन्द्र धरणेन्द्राविव स्थितौ ॥
॥ ५२ ॥
चत्वारश्चमरधरा राजन्ते यत्र भूगृहे I प्रभुपार्श्वे समायाता धर्म्मास्त्यागादयः किमु ॥ ५३ ॥
२६९