________________
श्रीविजयसेनसूरिर्निर्ममे निर्ममेश्वरः ।
इमां प्रतिष्ठां श्रीसङ्घकैरवाकरकौमुदीम् ॥ ३४ ॥
चिन्तितार्थविधायिनः 1
चिन्तामणेरिवात्यर्थं नामास्य पार्श्वनाथस्य श्रीचिन्तामणिरित्यभूत् ॥ ३५ ॥
अङ्गुलैरेकचत्वारिंशता चिन्तामणेः प्रभोः संमिता शोभते मूर्त्तिरेषा शेषाहिसेविता ॥ ३६ ॥
सदैव विध्यापयितुं प्रचण्ड
भयप्रदीप्रानिवं सप्तसर्पान्
योऽवस्थितः सप्त फणान् दधानो
विभाति चिन्तामणिपार्श्वनाथः ॥ ३७ ॥
लोकेषु सप्तस्वपि. सुप्रकाशं
किं दीप्रदीपा युगपद्विधातुम् ।
रेजुः फणाः सप्त यदीयमूर्ध्नि
मणित्विषा ध्वस्ततमः समूहाः ॥ ३८ ॥
सहोदराभ्यां सुकृतादराभ्या
माभ्यामिदं दत्तबहुप्रमोदम् ।
व्यधायि चिन्तामणिपार्श्वचैत्य
मपत्यमुर्व्वीधरभित्सभायाः ॥ ३९ ॥
निकामं कामितं कामं दत्ते कल्पलतेव यत् चैत्यं कामदनामैतत् सुचिरं श्रियमश्नुताम् ॥ ४०
11
उत्तम्भा द्वादश स्तम्भा भान्ति यत्रार्हतो गृहे । प्रभूपास्त्यै किमभ्येयुः स्तम्भरूपपभृतोंशवः ॥ ४१ ॥
यत्र प्रदत्तदृक्शैत्ये चैत्ये द्वाराणि भान्ति षट् । - षण्णां प्राणभृतां रक्षार्थिनां मार्गा इवागतेः ॥ ४२ ॥
२६८