________________
खंभात 11 37711
कामितमन:कामद्रुमांभोधरः
श्रेयः सन्ततिधाम पार्श्वः प्रीतिपयोजिनीदिनमणिश्चिन्तामणिः पातु वः । ज्योति:पङ्गिरिवाब्जिनीप्रणयिनं पद्मोत्करोल्लासिनं सम्पत्तिर्न जहाति यच्चरणयोः सेवां सृजन्तं जनम् ॥ १ ॥ श्रीसिद्धार्थ नरे शवंशसर सीजन्माब्जिनीवल्लभः पायाद्वः परमप्रभावभवनं श्रीवद्धमानः प्रभुः । उत्पत्तिस्थितिसंहृतिप्रकृतिवाग् यद्गीर्जगत्पावनी स्वर्वापीव महाव्रतिप्रणयभूरासीद् रसोल्लासिनी ॥ २ ॥
आसीद्वासववृन्दवन्दितपदद्वन्द्वः पदं सम्पदां तत्पट्टांबुधिचन्द्रमा गणध्वरः श्रीमान् सुधर्माभिधः । यस्यौदार्ययुता प्रहृष्टसुमना अंद्यापि विद्यावनी धत्ते सन्ततिरुन्नतिं भगवतो वीरप्रभोगौरिव ॥ ३ ॥
बभुवुः क्रमतस्तंत्र श्रीजगच्चन्द्रसूरयः 1 यैस्तपाबिरुदं लेभे बाणसिद्ध्यर्कवत्सरे (१२८५) ॥४॥ क्रमेणास्मिन् गणे हेमविमलाः सूरयोऽभवन् । तत्पट्टे सूरयोऽभवन्नानन्दविमलाभिधाः
||
||
साध्वाचारविधिपथः शिथिलतः सम्यक्श्रियां धाम यैरुद्दध्रे स्तनसिद्धिसायकसुधारोचिर्म्मिते (१५८२) वत्सरे । जीमूतैरिव यैर्जगत्पुनरिदं तापं हरद्भिर्भृशं सश्रीकं विदधे गवां शुचितमैः स्तोमैरसोल्लासिभिः ॥ ६ ॥
पद्माश्रयैरलमलं क्रियतेस्म तेषां प्रीणन्मनांसि जगतां कमलोदयेन पट्टः प्रवाह इव निर्ज्जरनिर्झरिण्याः शुद्धात्मभिर्विजयदानमुनीशहंसैः ॥ ७ ॥
२६४