________________
मदम्हदावादनगरनिकटवत्त्यु(गुं)समापुरवास्तव्यप्राग्व(ग्वा) ट ज्ञातीय सा० रायमलभार्यावरजू भार्या सुरुंपदे तत्पुत्र [सा०] खेता सा० नायकाभ्यां सा० वरधादि कुटुंबयुताभ्यां पूर्वदिगप्र(क्प्र)तोल्या मेघनादामिल(भि)धो मंडप (प:) कारितः स्वश्रेयार्थे ॥ सूत्रधार समलमंडपरिवनादविरचित (तः) [1]
॥ ० ॥ संवत १६४७ वर्षे श्री फाल्गुनमासशुक्लपक्षे पंचम्यां तिथौ गुरुवासरे श्रीतपागच्छाधिराजपातसाह श्रीअकबरजगद्गुरुबिरुदधारक भट्टारि(र)क श्री श्रीश्री४ हीरविजयसूरीणामुपदेशेन । चतुर्मुख श्रीधरणविहारे प्राग्वाटज्ञातीयसुश्रावक सा० खेतानायकेन व पुत्रयशवंतादि कुटं(टुं) बयुतेन अष्टचत्वारिंशत्४८ प्रमाणानि सुवर्णनांणकानि मुक्तानि पूर्वदिक्सत्कप्रतोलीनिमित्तमिति श्रीअहिमदावादपार्श्वे । उसमापुरतः ॥ श्री रस्तु ॥
(નં. ૩૦૮-૦૯ ના લેખોમાં જણાવ્યું છે કે- સંવત્ ૧૬૪૭માં અમદાવાદની પાસે આવેલા ઉસમાપુરના રહેવાસી પ્રાગ્વાટજ્ઞાતિના સા. ખેતા અને નાયકે, જેમને અકબર બાદશાહે જગદ્ગુરુનું બિરૂદ આપ્યું છે એવા શ્રી હીરવિજયસૂરિના સદુપદેશથી, રાણપુર નગરમાં, સં. ધરણાએ કરાવેલ ચતુર્મુખ વિહારમાંના પૂર્વદિશાવાળા દરવાજાના સમારકામ સારૂં ૪૮ સોના મહોર આપી તથા તેજ દરવાજા પાસે મેઘનાદ નામનો એક મંડપ કરાવ્યો. ..
नाणा संव० १६३० वर्षे वैशाखवदि ८ दिने श्रीबहडाग्रामे उसवालज्ञातीय गोत्रतिलाहरा सा० सूदा भार्या सोहलादे पुत्र नासण वीदा नासण भार्या नकागदे वीदा भार्या कनकादे सुत वला श्रीआदिनाथबिंबं कारापितं श्रीहीरविजयसूरिभिः प्रतिष्ठितः ।
__
..
नाणा
॥ र्द० ॥ संवत् १६२३ वर्षे वैशाखमासे शुक्रवारे १० दिने ईडरनगरवास्तव्य उसवाल ज्ञातीय मं० श्रीलहूआ सुत मं० जसा० मं० श्रीरामा महाश्राद्धेन भार्या रमादे मं० सिंधराजप्रमुखसकलकुटुंबयुतेन श्रीशांतिनाथबिंबं कारितं ॥ श्रीतपागच्छयुगप्रधानश्रीविजयदानसूरिपट्टे श्रीहीरविजयसूरिभिः प्रतिष्ठितं । CODPORR BODO