________________
तत्पट्टपूर्वपतपयोजिनीप्राणवल्लभप्रतिमाः । श्रीहीरविजयसूरिप्रभवः श्रीधाम शोभन्ते ॥ ८ ॥ ये श्रीफतेपुरं प्राप्ताः श्रीअकब्बरशाहिना । आहूता वत्सरे नन्दानलर्तुशशभृन्मिते (१६३९) ॥ ९ ॥ निजाशेषेषु देशेषु शाहिना तेन घोषितः । पाण्मासिको यदुक्त्योच्रमारिपटहः पटुः ॥ १० ॥ स श्रीशाहिः स्वकीयेषु मण्डलेष्वखिलेष्वपि । मृतस्वं जीजिआख्यं च करं यद्वचनै हौ ॥ ११ ॥ दुस्तजं तत्करं हित्वा तीर्थं शत्रुजयाभिधम् । - जैनसाद्यद्राि चक्रे क्षमाशक्रेणामुना पुनः ॥ १२ ॥ ऋषीश्रीमेघजीमुख्या लुम्पाकामतमात्मनः । हित्वा यच्चरणद्वन्द्वं भेजु भृङ्गा इवाम्बुजम् ॥ १३ ॥ . तत्पट्टमब्धिमिव रम्यतमं सृजन्तः
स्तोमैर्गवां सकलसन्तमसं हरन्तः । - कामोल्लसत्कुवलयप्रणया जयन्ति
स्फूर्जत्कला विजयसेनमुनीन्द्रचन्द्राः ॥ १४॥ • यत्प्रप्तापस्य माहात्म्यं वर्ण्यते किमितः परम् । अस्वप्राश्चक्रिरे येन जीवन्तोऽपि हि वादिनः ॥ १५ ॥ सुन्दरादरमाहूतैः श्रीअकब्बरभुभुजा । द्राग् यैरलंकृतं लाभपुरं पद्ममिवालिभिः ॥ १६ ॥ श्रीअकब्बरभूपस्य सभासीमंतिनीहृदि । यत्कीर्तिमौक्तिकीभूता वादिवृन्दजयाब्धिजा ॥ १७ ॥ • श्रीहीरविजयाह्वानसूरीणां शाहिना पुरा ।।
__ अमारिमुख्यं यद्दत्त यत्सात्तत्सकलं कृतं ॥ १८ ॥ OPORE4 BOBOBO