________________
किं
यत्र चैत्ये विराजते चत्वारश्च तपोधनाः । . अमी धाः किमायाताः प्रभूपास्त्यै वपुर्भृतः ॥ ५४॥ पंचालिकाः श्रियमयंति जिनेंद्रधाम्नि द्वात्रिंशदिंद्ररमणीभरजैत्ररूपाः ज्ञात्वा पतीनिह जिने किमु लक्षणक्ष्माराजां प्रिया निजनिजेशनिभालनोत्काः . ॥ ५५ ॥ द्वात्रिंशदुत्तमतमानि च । तोरणानि राजंति यत्र जिनधाम्नि . मनोहराणि ।।
तीर्थकृद्दशनलक्ष्मिमृगेक्षणाना-.. मंदोलनानि सरलानि सुखासनानि ॥ ५६॥ . गजाश्चतुर्विंशतिरऽद्रितुंगा
विभांति शस्ता जिनधाम्नि यत्र । देवाश्चतुर्विंशतिरीशभक्तत्यै
किमागताः कुञ्जररूपभाजः ॥ ५७ ॥ स्तंभाश्चतुस्सप्ततिरद्रिराजो- . ..
. तुंगा विभांतीह जिनेंद्रचैत्ये । दिशामऽधीशैः सह सर्च इंद्राः
किमाप्तभक्तयै समुपेयिवांसः ॥ ५८॥ रम्यं नंदपयोधिभूपति १६४९ मिते वर्षे सुखोत्कर्षकृत् साहाप्याद् जसुठक्कुरस्य सुकृतारामैकपाथोमुचः । प्रासादं वछिआसुतेन सुधिया शत्रुजये कारितं दृष्ट्वाऽष्टापदतीर्थचैत्यतुलितं केषां न चित्ते रतिः ॥ ५९॥ चैत्यं चतुर्णामिव धर्ममेदिनी
भुजां गृहं प्रीणितविश्वविष्टपम् OPCORP4€ BOOOOOO