________________
तीर्थे श्रीविमलाचले ऽतिविमले मौलेऽर्हतो मंदिरे जीर्णोद्धारमकीरंयत्स सुकृती कुंतीतनूजन्मवत् ॥ ४६॥
शृङ्गेण भिन्नगगनांगणमेतदुच्चै
श्चैत्यं चकास्ति शिखरस्थितहेमकुंभम् हस्तेषु ५२ हस्तमितमुच्चमुपैति लक्ष्मीं विजेतुमिव विजेतुमिव काममखर्वगर्वाम्
नाक
||
I
यत्रार्हदोकसि जितामरकुंभिकुंभाः
कुंभा विभांति शरवेदकरेंदु १२४५ संख्याः I किं सेवितुं प्रभुमयुः प्रचुरप्रतापपूरैर्जिता दिनकरा : कृतनैकरूपाः || उन्मूलितप्रमदभूमिरुहानशेषान्
विश्वेषु विप्रकरिणो युगपनिहंतुम् ।
४७॥
सज्जाः स्म इत्थमभिधातुमिवेंदुनेत्रा : (२१)
सिंहा विभत्युपगता जिनधानि यत्र 11 89 11
२५५
• योगिन्यो यत्र शोमंते चतस्री जिनवेश्मनि 1 निषेवितुमिवाक्रांताः प्रतापैरागता दिशः ॥ ५०॥
द्वासप्ततिः
श्रियमयंति
जिनेंद्रचंद्र
बिंबानि 'देवकुलिकासु च तावतीषु द्वासप्ततेः श्रितजनालिकलालतानां किं कुङ्मला) (परिमलैर्भुवनं भरतः
राजंते यत्र चत्वारो गवाक्षा जिनवेश्मनि विरंचेरिव वक्त्राणि विश्वाकारणहेतवे
४८ ॥
राजं च दिशां पाला [..... I ] यत्राऽर्हदालये । मूर्तिमंत किमायाता धर्मास्संयमिनाममी ॥ ५१॥
॥ ५२॥
I
॥ ५३॥