________________
तत्पट्टमब्धिमिव रम्यतमं सृजन्तः स्तोमैर्गवां सकलसंतमसं हरन्तः । कामोल्लसत्कुवलयप्रणया
जयंति स्फूर्जत्कला विजयसेनमुनींद्रचंद्राः ॥ २५ ॥ यत्प्रतापस्य माहात्म्यं वर्ण्यते किमतः परम् । .. अस्वप्राश्चक्रिरे येन जीवं[तोऽ]पि हि वादिनः . ॥ २६ ॥ सौभाग्यं विषमायुधात्कमलिनीकांताच्च तेजस्विना-[तां] मैश्वर्यं गिरिजापतेः कुमुदिनीकांतात्कलामालिनाम्. । . माहात्म्यं धरणीधरान्मखभुजां गांभीर्यमंभोंनिधेरादायांबुजभूः प्रभुः प्रविदधे यन्मूर्तिमेतन्मयीम् ॥ २७ ॥ ये च श्रीमदकब्बरेण विनयादाकारिताः सादरं श्रीमल्लाभपुरं पुरंदरपुरं व्यक्तं सुपर्वोत्करैः । भूयोभिव्रतिभिर्बुधैः परिवृतो . वेगादलंचक्रिरे सामोदं सरसं सरोरुहवनं लीलामराला इव ॥ २८॥ अहँतं परमेश्वरत्वकलितं संस्थाप्य विश्वोत्तम साक्षात्साहिअकब्बरस्य सदसि स्तोमैर्गवामुद्यतैः । यैः मीलितलोचना विदधिरे' प्रत्यक्षशूरैः श्रिया वादोन्मादभृतो द्विजातिपतयो भट्टा निशाटा इव ॥ २९ ॥ श्रीमत्साहि अकब्बरस्य सदसि प्रोत्सर्पिभिर्भूरिभिदैिर्वादिवरान् विजित्य समदान्सिंहैर्द्विपेंद्रानिव । सर्वज्ञाशयतुष्टिहेतुरनघो दिश्युत्तरस्यां - स्फुरन् यैः कैलास इवोज्ज्वलो निजयश:स्तंभो निचरने महान् ॥ ३० ॥ दत्त साहसधीरहीरविजयश्रीसूरिराजां पुरा यच्छ्रीशाहिअकब्बरेण धरणीशक्रेण तत्प्रीतये । तच्चक्रेऽखिलमप्यबालमतिना यत्साज्जगत्साक्षिकं तत्पत्रं फुरमाणसंज्ञमनघं सर्वा दिशो व्यानशे ॥ ३१ ॥
२५२ROL
ON
M