________________
कर्मसी राजसी नेतया कुटुंबयुतेन स्वश्रेयोर्थं श्री कुंथुनाथ बिं का० प्र० श्री तपागच्छे श्री दानविजय सूरिभिः श्री हीरविजयसूरि प्रमुखैः परिवारपरिवृतैः ॥
अयोध्या ॥ संवत् १६४४ वर्षे फागुण शुदि र दिने उसवाल ज्ञातीय बंभ गोत्रीय साह कटारू भार्या टुलादे सुत सा० तारू भार्या जीवादे सुत सा० टटना प्री (?) संघनाम चिंतामणि श्री श्रेयांसनाथ बिंबं तपागच्छाधिराज श्री हीरविजयसूरिभिः प्रतिष्ठितं ॥
पालीताणा बा० हीराई श्री शान्तिनाथ...श्री हीरविजयसूरि प्र० ॥
पालीताणा संवत् १६३७ वर्षे माघ वदि ९ शनौ श्री दीव वास्तव्य श्री श्रीमाल ज्ञातीय लघुशाखामण्डन श्रे० काया भा० कामलदे सुत कक्की भार्या हर्षादे सुत सचवीर भार्या सहिजलदे सुत हीरजी भार्या हीरादे श्री आदिनाथ बिंबं कारितं तपागच्छे श्रीहीरविजयसूरिभिः प्रतिष्ठितं ॥ छ ॥
. पालीताणा सं०. १६५१ वर्षे मार्गशीर्ष विद ४ गुरौ.दो० वेधराजकेन निजश्रेयसे श्री शान्तिनाथ बिंबं कारितं प्रतिष्ठितं च तपापक्षे श्री हीरविजयसूरिश्वरैः भार्या मोलादे सुत धनजी प्रमुखकुटुम्बयुतेन श्री दीवबन्दिर वास्तव्येन ॥ श्री रस्तु ॥
. . केरडा-मेवाड संवत् १६३९ वर्षे वैशाख सुदि १३ खौ श्री स्तम्भतीर्थ वास्तव्य श्री नागर ज्ञातीय सा० पना० भार्या कीलादे सुत सा० होसा भार्या वा । हांसलदे नाम्ना श्री आदिनाथ पंचतीर्थी करापितं । श्रीमत्तपा गच्छे भट्टारक प्रभु श्री हीर विजय सूरिभिः प्रतिष्ठितं । शुभं भवतु ॥
सिरोही सं० १६४४ वर्षे फागण वदि १३ बुधे हालीवाडा वास्तव्य श्री संघेन कारितं श्री शांतिनाथ बिंबं प्रतिष्ठितं तपागच्छाधिराज श्री हीरविजयसूरिभिः ॥
२४५