________________
जूना बेडा ( मारवाड)
संवत् १६४४ वर्षे फागुण दि १३ उकेस ज्ञातीय बापणे गोत्रे सेंघवी टीलु भार्या दीड़मदे पुत्र सं० गोपा भार्या गेलमदे पुत्र रूपा चंदा श्री रादुलिया भार्या मन भगीदे पुत्र भोजा भा० ना.... श्री पार्श्वनाथ बिंब कारित तपागच्छ भट्टारक श्री श्रीहीरविज...... ।
सं० १६३० वर्षे वैशाख वदि ८ दिने श्री वहड़ा ग्रामे उसवाल सुते गोत्र सोलाकी बाघणे सागासाहा भा दाभा० खेमलदे पुत्र राजा भार्या सेवादे पुत्र माना कमरसी श्री कुंथुनाथ बिंबं श्री हीर...........
सं० १६३० वर्षे वैशाख वदि ८ दिने श्री वहड़ा ग्राम उसवाल ज्ञातीय गोत्र तिलहरा सा० सूदा भार्या सीहलादे पुत्र नासण वीदा नासण भार्या न काग देवीदा भार्या कनकादे सुत वला श्री आदिनाथ बिंब कारांपितं श्रीहीरविजय सूरिभिः प्रतिष्ठितः ॥
सं० १६२३ वर्षे वैशाख मासे शुक्रवारे १० तिथौ इडरनगर वास्तव्य उसवाल ज्ञातीय । म० श्री । लहुआ सुत मं० जसा मं श्री रामा महा श्राधेन भार्या रला । दम० कडूआ भ० सिंघराज प्रमुख संकल कुटुंब युतेन श्री शांतिनाथ बिंब कारितं । श्री श्रीतपागच्छ युगप्रधान विजयदानसूरि पट्टे श्री हीरविजयसूरिभि प्रतिष्ठितं । वैशाख सुदि दशमी दिन ॥
कलकत्ता
संवत् १६४२ वर्षे पो० सु० १२ सोमे श्रीअजित बिंबं का० सा० नानू भुदिज्जाकेन प्र० श्री हीरविजयसूरि ।
आगरा
सं० १६४२ श्री सुपार्श्वनाथ बि० का० प्र० श्री हीरविजयसूरिभिः ॥
लखनउ
॥ संवत् १६१७ वर्षे माघ वदि १ गुरौ मं० आना भार्या अवलादे पु० मं० नींवाकेन भ्रातृ मं० कान्हाई सा० वस्था आजीवा भार्या जइंवंत तत् पुत्र मं०
२४४