________________
કહાનજી, વીરજી, હીરજી, સૂરજી, દેમત, મનરંગો તથા પુત્રીઓ સંઘાઈ અને ચંડબલી વગેરે તથા આમલેસર (કદાચ અંકલેશ્વર અથવા આમલસાડ હોય), ભરૂચ, જંબુસર, કરવાગ (કદાચ કાવી હોય) અને સર્વ ગામના લોકો સહિત શ્રીઆબુ ઉપર શ્રી આદિનાથ ભીની યાત્રા કરવા સંઘ ગયો. તેઓની યાત્રા सण यामी. (२२५)
जेसलमेर संवत् १६२६ फागुण वदि ८ सोमे उसवंशे घीयागोत्रे सा० दोना भार्या...... सा० पेथा भार्या मनरंगदे सुत नरबद श्रीतपागच्छे सिरोमणि श्रीहीरविजयसूरि प्रतिष्ठितं श्रीसंभवनाथबिंबं कारितः श्रीस्तंभतीर्थ श्रीखंभाते नगरं प्र०........
. जेसलमेर श्रीशांतिनाथ प्र० श्रीहीरविजयसूरि सा० । देवचंद
अजीमगंज संवत् १६३० वर्षे माघ सुदि १३ दिने पत्तन वास्तव्य सा० सांडा भार्या लषमाइ सुत वीरपालेन भार्या रंगाइ प्रमुख कुटुंबयुतेन श्री संभवनाथ बिंबं कारितं प्रतिष्ठितं तपागच्छाधिराज श्री हीरविजयसूरिभिश्चिरं नंदतात् ।
कलकत्ता सं० १६३४ वर्षे फा० श्रु०- श: पत्तने सं० माड़णना समस्त कुटुम्ब युतेन श्री श्रेयांसनाथ बि० का० प्र० श्री बृहत्तपागच्छाधिराज श्री हीरविजयसूरिभिः ।।
जोधपुर ॐ संवत् १६३८ वर्षे माघ सुदि १३ सोमे श्री स्तंभतीर्थवास्तव्य सोनी मनजी भार्या .मोहणदे सुत सोनी मंगलदासनाम्ना श्री श्री माल ज्ञातीय श्री अजितनाथबिंबं कारापितं तपागच्छे श्री हीरविजयसूरीश्वरै प्रतिष्ठितं ।
. शत्रुजय संवत् १६२८ वर्षे वै० बु० १० श्रीमालज्ञातीय महषेता भा० हासी सुत मूलजी भा० अहिवदेकेन श्री वासपूज्य बिंब कारापितं श्री तपाश्री हीरवजयसुरिभिः प्रतिष्ठितं शुभं भवतु ॥ छ ॥
MOM२४३ MOLTOL