________________
जयपुर
॥ संवत् १६४४ वर्षे श्रा० रंगादे कारितं श्रीसुमतिनाथबिंबं प्रतिष्ठितं श्रीहीरविजयसूरिपट्टालंकार-श्रीविजयसेनसूरिसिंहैः स्तंभतीर्थ नगरे ।
नागोर
संवत् १६४७ वैशाख सुदि ७ सा० नानजी का० मुनिसुव्रतबिं० प्र० श्रीहीरविजयसूरिभिः ॥
बेंड
॥ सं० १६५१ वर्षे पोष सु० १० शनौ श्रीविमलनाथबिंबं को० केसव पु० बोजा कजा राउल कुलधर का० प्र० तपागच्छे श्रीहीरविजयसूरिभिः ॥
मेड़तारोड
सं० १६५३ वै० शु० ४ बुधे श्रीशीतलनाथ बिं० सा० भेऊ हासा सा० . प्र० तपागच्छे श्रीविजयसेनसूरिभिः पं० विनयसुन्दरगणिः प्रणमति । पं० विद्यारत्नगणिभि [ : ] सह यात्रा कृता ॥
।
संवत (त्) १६२१ वर्षे पोस (पौष) शुदि १३ शुक्रे श्रीतपागच्छं (च्छे ) श्रीवीज (विजय) दानसूरि भटा (ट्टा ) रक श्रीहीरविज (विजय) सूरि श्री आंबइनगरे श्रीमालीलाडूआनीआ(ज्ञा) ती [य] श्रे दपो (देपा) ल भाडा (र्या) बाई तेज़ स (सु) त श्रे । सीहा.. .. ( भार्या ?) रांप्रति स (सु)त संघवी हांमा भू (सु) त हेमा श्रीपति स (सु)त नाकर व्रधमांत (वर्धमान ) सामल काहानजी वीरजी हीरजी सूरजी देमत मनरंगो अदी (आदि ) नाथ संघ गया २ आमलेसर भरूअच जंबूसर करवाग तथा गोत्र सांबा सरवगामसहतं पू (पु) त्री संघाई चंडअली मंगास जात्र सफल अ... ॥
पद्मा..
વિદ્યારત ગણિની સાથે યાત્રા કરી.
સં. ૧૬૨૧ ના વર્ષમાં પોષ શુદ ૧૩ને શુક્રવારે શ્રીતપાગચ્છીય શ્રીવિજયદાનસૂરીશ્વરજીના શિષ્ય ભટ્ટારક શ્રીહીરવિજયસૂરિજી (ના ઉપદેશથી); શ્રીઆંબઇનગરના રહેવાસી લાડવાશ્રીમાળીજ્ઞાતિના અને સાંબાગોત્રવાળા શેઠ દેપાલની ભાર્યા બાઇ તેજાના પુત્ર શેઠ સિંહાની ભાર્યા રાંમતિના પુત્ર સંધવી हांगा, तेना पुत्री हेमा ने श्रीपति, तेना पुत्रो नाउर, वर्धमान, शामस,
२४२
Ch