________________
सोभागदे पुत्र देवकर्ण परिवारयुतेन स्वश्रेयोर्थं श्रीधर्मनाथबिंबं कारितं । प्रतिष्ठितं श्रीबृहत्तपागच्छे श्रीपूज्यैराद्य श्रीविजयदानसूरिपट्टे श्रीपूज्य श्रीश्रीश्रीहीरविजयसूरिभिः ॥ आचन्दाकू नंद्यात् श्रीः
रतलाम सं. १६३० वर्षे माह सुद १३ दिने सा० नोता माडन तेजमल श्रीसंतनाथबिंबं कारितं प्रतिष्ठितं श्रीतपागच्छाधिराज श्रीहरिविजयसूरिभिश्चिरं नंदतात् हमीरपुर वास्तव्य ॥
नागोर ___वा० इंदा श्रीदारु पूजाल प्र० श्रीहीरविजयसूरिभिः॥ सं० १६४० माह सुदि ७ ।
सांगानोर ॥ संवत् १६४० वर्षे माघ सुदि.७ दिने गुरौ बाफणागोत्रे ओसवालज्ञातीय। सा० चउथकेन श्रीपार्श्वबिंबं कारितं प्रतिष्ठितं च तपागच्छाधिप श्रीहीरविजयसूरिभिः ॥ श्रीरस्तु ॥
. . नागोर सं० १६४२ काति ११ श्रीकुन्थुबिंबं कारितं प्र० श्रीहीरविजयसूरिभिः॥ दूगडगोत्रे । .
जयपुर संवत् १६४४ वर्षे फागुन सुदि २ दिने उसवालज्ञातीय पाल्हाउतगोत्रीय साह पांचा भार्या नगराजी सुत साह मांगा भार्या सोहागदे सुत कुबेर भा० सामी श्रीअनन्तनाथबिंबं तपागच्छाधिराज श्रीहीरविजयसूरिभिः प्रतिष्ठितं ।
सांगानोर संवत् १६४४ वर्षे फागुण सुदि २ महिमवास्तव्य उसवालज्ञातीय छाजहड़गोत्रे विसलदास सा० अमीपाल भा० अमृतपदे सुत सामीदास सुत वीरदास हरदास । कारापितं श्रीअनन्तनाथबिंबं प्रतिष्ठितं तपागच्छे श्रीहीरविजयसूरिभिः ॥ ऋऋऋऋ २४१