________________
कारापितं । श्रीमत्तपागच्छे भट्टारक श्रीहीरविजयसूरिभिः प्रतिष्ठितं शुभंभवतु ॥
रामपुरा
संवत् १६३८ वर्षे माह सुदि १३ सोमे श्रीमालज्ञातीय ...... पुरदासा भा० रमा सुत भावसिंह भा० अमा सहितेन आत्मश्रेयोर्थं श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीश्रीतपग० श्रीहीरविजयसूरिभिः ॥ वास्तव्य सारंगपुर उजेंण ॥
किसनगढ
॥ संवत् १६२० वर्षे फागुण सुदि १२ बुधे सिरोहीवास्तव्य प्रा० ज्ञातीय सा० जयता भा० जइतलदे पु० सा० सोमा भा० सिरणगारदे पु० रतनसी भा० सोभागदे पु० करमसी समस्तकुटुम्बयुतेन श्रीआदिनाथबिंबं कारापितं प्रतिष्ठितं तपागच्छे श्रीविजदानसूरिभिः ॥ आ० श्रीहीरविजयसूरिसपरिकरैः प्रतिष्ठितं सा० सोनाकेन पुण्यार्थं शुभं भवतु ॥
.
जयपुर
संवत् १६२२ वर्षे माह वदि २ बुधे सुं० नरसंग श्रीहीरविजयसूरि प्रतिष्ठितं ॥
यति सा० भीमजी
जयपुर
संवत् १६२४ वर्षे वै० शु० १० शुक्रवासरे तपगच्छनायक भ० प्रभु श्रीहीरविजयसूरिमानराज्ये श्रीपद्मप्रभबिंबं प्रतिष्ठितं प्रतिष्ठापितं नागपुर गहिलडागोत्रे सा० अमीपाल भा० अमूलकदे पु० कुंअरपाल भा० कुंरादे प्रतिष्ठितं शुभं भवति ॥
जयपुर
॥ संवत १६२४ वर्षे । माह सुदि ६ सोमे ओसवालज्ञातीय दोसी भामा संत दोसी पूजा भार्या नाई मेलाई सुत चावरण श्रीधर्मनाथबिंबं कारापितं ॥ तपागच्छे श्रीश्रीश्रीश्रीश्रीश्री श्रीहीरविजयसूरि प्रति० वैराटगरे ।
जयपुर
॥ संवत् १६२८ वर्षे फाल्गुन सुदि ७ बुधे कुमरगिरीवासि । प्राग्वाटज्ञातीय वृद्धशाखायां अंबाईगोत्रे व्यवहा० खीमा भा० कनकादे पुत्र व्य० ठाकरसी भा०
२४०