________________
श्री: संवत् १६३४ वर्षे फाग. शुदि ८ शनौ श्रीपाटणवास्तव्य श्री पोरवाडज्ञातीय साहा नाकरः बाइ विजल पुत्र सहगला: भार्या साबा हरंगादे पुत्र सा. हरजी: श्रीशांतिनाथाबिंब कारापितं श्रीहीरविजयसूरि प्रतिष्ठितं पुन्यार्थं ॥ श्रीः ॥
સં. ૧૬૩૪ના ફાગણ સુદિ ૮ને શનિવારે શ્રીપાટણના રહેવાસી, श्रीपोरेशातीय शा. २, [भा]ि 45 वि४१हे, तेमना पुत्र सात, તેમની ભાર્યા સાબા હરંગાદે, તેમના પુત્ર શા. હરજીએ શ્રી શાંતિનાથ ભગવાનનું બિંબ પુણ્યાર્થે ભરાવ્યું અને તેની શ્રીહીરવિજયસૂરિએ પ્રતિષ્ઠા કરી.
॥ संवत् १६७० वर्षे माघमासे शुक्लपक्षे द्वादश्यां बुधे ........सुत दो० हर्षा भार्या कोडमदे सुत सा । भीमानामा(ना) भा. सरुपदे सुत..... लालजीप्रमुखकुटुंबयुतेन स्वश्रेयोर्थं ..... त्राणदत्त बहुमान सकलसूरिसिरोवतंस ..... श्रीभट्टारक हीरविजयसूरिपट्टालंकार श्रीसकल ..... सुविहित यति सिंगार भट्टारक श्रीविजयसेनसूरि ..... । . .
सं. १६७० मा भासनी सुहि १२ने बुधवारे...पुत्र हो. हर्षा, तमना मार्या शेडमहे, तमना पुत्र नामे u. भीमाये, भार्या स३५४, पुत्रो.....10 पोरे कुटुंबानी साथे पोताना त्या निमित्ते....... [सुखाने मनु बहुमान કર્યું છે તે સમગ્ર આચાર્યોમાં શિરોમણિ ભટ્ટારક શ્રીહીરવિજયસૂરિ, તેમના પટ્ટાલંકાર સમગ્ર.... સુવિહિત યતિઓના શૃંગાર સમા ભટ્ટારક શ્રીવિજયસેનસૂરિ [में प्रतिष्ठा ४२.]. .
श्रीधनाई श्रीशीतलनाथ श्रीहीरविजयसू ।
શ્રીધનાઇએ શ્રીશીતલનાથ ભગવાનનું બિંબ ભરાવ્યું અને તેની श्रीडा२विजयसू. [२ प्रतिष्ठा २.]
नागोर संवत् १६३३ - श्रीशान्तिनाथबिंब कारितं प्रतिष्ठितं तपागच्छे श्रीहीरविजयसूरिभिः ॥
जयपुर सवंत् १६३८ वर्षे माघ सुदि १३ सोमे । श्रीस्तंभतीर्थवास्तव्य श्रीश्रीमालज्ञातीय सा० वस्ता भार्या विमलादे सुत सा० थावरवच्छी आ० श्री शान्तिनाथबिंब PROMOM२३९
PROMOTION