________________
'स्मरन् नमस्कारमपारपापा
पहं महानन्दसुखावहं च । मनोवच:कायकृतानि निन्दन्
पुनः पुनः पुण्यमना अघानि ॥ ३३ ॥
महोदयस्त्रीरतिदानदूतीं
भजन् समस्तेष्वसुमत्सु मैत्रीम् ।
जराजनुर्मृत्युभियां निदानं
त्यज़न् शरीरेऽपि ममत्वमुच्चैः ॥ ३४॥
भुजाशुगर्तुद्विजराण्मितेऽब्दे
श्रियां पदे भाद्रपदे च मासे । तिथौ तथा शङ्करसंमितायां
सितद्युतेर्दीधितिबन्धुरायाम् ॥ ३५॥
विहाय नित्यं मलिनामिहत्यां ‘तनुं मनोज्ञां च सुपर्वयोनेः ।
गुरुर्गुणी ग्रामधुनीं विमुच्य
नभोनदीं हंस इव प्रपेदे ॥ ३६ ॥
सुगन्धसारैर्घनसारमिश्रैः
सकुङ्कुमैर्बन्धुरगन्धधूल्या ।
युतैश्च धूपैरभिरूपरूपै
श्चतुःसमैर्मञ्जुलमौक्तिकैश्च ॥ ३७॥
ससौरभैः पेशलपुष्पपुञ्जै
र्मुहुर्मुहुः काञ्चनरूप्यरूपैः ।
तदा च तादृग् वपुरार्यभर्तुः
सदर्चमानर्च समस्तसंघः ॥ ३८ ॥
१६५