________________
विनेयवृन्देषु शुगात्मशङ्क
निविद्धमूर्तिष्विव मूर्च्छितेषु ॥ २६ ॥ इति प्रभोाहरणाप्रमाण
समीरणश्रेणिभवानुभावात् ।। विनेयपूगप्रमदप्रदीपे
रुचां चयं मुञ्चति सुप्रकाशम् ॥ २७ ॥ इति प्रभोर्वाग्रजनीकरस्यो- . . ___दयात् समुल्लासितपुण्यवार्धेः । .. विनेयवर्गक्षणचन्द्रकान्तमणीषु मुञ्चत्सु जलानि बाढम् ॥ २८॥ . इति प्रभक्त्या शरदा समन्ताद् ।
विनिर्मितानल्पकपङ्कहान्या ।। कृते समस्तान्तिषदां विषाद
तुषाररश्मावतिदीप्रदीप्तौ ॥ २९ ॥ तदेति सूरेर्वचनप्रपञ्च___ पयोमुचां संचयतः सपङ्काम् । विनेयचेत:सरसीं विहाय ,
गतेषु शर्मात्मसितच्छदेषु ॥ ३० ॥ भवाय॑कूपारपयस्तितीर्घः
प्रभुः प्रचेताः परमेष्ठिसाक्ष्यम् । चरित्रचैत्योपरि हेमकुम्भं
स्वयं निरीहोऽनशनं चकार ॥ ३१ ॥ अकारि यः श्राद्धजनैर्महीयां
स्तदोत्सवः प्रीणितविश्वविश्वः । तमीक्षितुं वर्णयितुं च शक्तौ
पुलोमजाराजभुजङ्गराजौ ॥ ३२॥ 3033/8x3339