________________
अगारिवर्गः शिबिकां विशाला
वरैर्दुकूलै रचयाञ्चकार । प्रभोः शरीरस्य कृते सुधर्माऽनुजामिवोच्चैः सुमनोमनोज्ञाम् ॥ ३९ ॥ अगारिणश्चन्दनचर्चिताङ्गं
यथोचितन्यस्तमहर्षिवेषम् । हृदीव जीवन्तमनिन्द्यमूर्तिं . .
न्यवेशयंस्तच्छिबिकान्तरे तम् ॥ ४० ॥ पदे पदे मूर्च्छदपारबाष्पा
महेभ्यमुख्या गृहमेधिनश्च । । महोत्सवाडम्बरसुन्दरं ते
सुरा इबैनां शिबिकामथोहुः ॥ ४१ ॥ सगन्धसाराऽगुरुमुख्यदारु__भरचितायां शुचिमञ्चितायाम् । तदाऽथ संस्कारमकार्पुरते प्रभोस्तनोः किं तमसो निजस्य? ॥ ४२ ॥ .'
ऋऋऋ४१६६]