________________
• पदे पदेऽतुच्छमहोत्सवौघां विभूषयन्नंहिरजोभिरुर्वीम् । जनं समग्रं सुखयन् मनोज्ञागमस्तडित्वानिव गोविलासैः ॥ ७॥
भयं सृजन् वादिनिशाचराणां स्वतेजसा पङ्कजिनीशितेव ।
पुरे पुरे श्रावकसंघमुच्चैः
श्रियं नयन् सिन्धुमिवौषधीशः ॥ ८॥
स्फुरद्दशो दीप इवाऽङ्गभाजां
हरंश्च मिथ्यात्वतमःसमूहम् । पथि स्मयं घ्नन् कुमतिव्रजानां महामृगाणामिव सिंहशावः ॥ ९॥
मलं दलन्नध्वनि दैवताध्व
धुनीव सर्वज्ञमनोज्ञवृत्तिः ।
समूलमुत्तालमहार्यवीर्यः
प्रकम्पयन् पापतरून् करीव ॥ १० ॥
मुदां निदानं गुरु गुर्जरत्रा -
वधूललाटे तिलकायमानम् ।
श्रियां निधानं सुकृतप्रधानं
प्रभुः क्रमात् पत्तनमाससाद ॥ ११ ॥
महोत्सवोत्साहसमुत्सुकस्या
ऽनघस्य संघस्य सदादरस्य ।
वरं पुरं तद् गुरुणाऽऽग्रहेण कियद्दिनान् पट्टधरोऽतिष्ठौ ॥ १२ ॥
तपाधिराजः प्रभुहीरसूरिः
पुरे वसन्नुन्नतनानि तत्र ।
१६१