________________
गङ्गाप्रवाहादपि यस्य वर्त्मपांसुप्रपञ्चोऽस्त्यधिकत्वशाली । योऽभूच्छवोल्लासकविप्रमोदश्रीपत्यदभ्रोत्सवमूलमुच्चैः ॥ ७ ॥
आरोहमार्गोऽत्र विभाति शैले
आरोढुमुच्चैस्तरसिद्धिसंज्ञम् ।
सौधं धुताबाधमनाधिमाशु
निश्रेणिसोपानपरम्परेव ॥ ८॥
तारोत्करैरिन्दुरिवातिसौम्यो
भासां भरैरर्क इव प्रतापी ।
भूयोभिरागादृषिभिर्वृतः श्री
सूरिस्ततस्तत्तलहट्टिकायाम् ॥ ९ ॥
दानैरमानैर्धनकाञ्चनानां
गीतैः सुगीतैः कुलकामिनीनाम् । तूर्यैश्च वर्यैर्मुरजानकाद्यैः
कुर्वद्भिरुत्साहकृदुत्सवालीम् ॥ १० ॥
मेवातसन्मालवमेदपाट
श्रीगूर्जरत्रामरुमुख्यसंघैः । .
सार्धं महस्वी मघवेव देवैरध्यारुरोहाऽद्रिमसौ मुनीशः ॥ ११ ॥
त्रिस्तत्रनाथं प्रथमं परीय नत्वा च नुत्वा च यथाप्रमोदम् ।
स्थित्वा पुनः कत्यपि वासराणि
श्रीतीर्थसेवामसमां च कृत्वा ॥ १२॥ सौवर्णटङ्कादिभिरर्चितः श्री
संघेन सद्भक्ति सहस्रसंख्यैः ।
१५८