________________
त्रयोदशः सर्ग : इतश्च भट्टारककोटिकोटी
___ कोटीरहीरप्रभुसूरिहीरः । कृत्वोत्सवोत्साहविलासवर्यां
ज्येष्ठास्थितिं पत्तननामपुर्याम् ॥ १ ॥ अत्यतिकृदुर्गतिदुःखहिन्त्री
कैवल्यकान्तारतिरङ्गदूतीम् । श्रीतीर्थशत्रुञ्जयशैलराज- . • यात्रां विधातुं प्रगुणीबभूव ॥ २॥ देवेन्द्रवृन्दप्रणतांहिपद्मः ।
श्रीमारुदेवप्रभुरादिदेवः । यं नन्दनन्दाङ्कितपूर्ववारान्
सर्वाद्रिशृङ्गारमलञ्चकार ॥ ३॥ उत्तुङ्गता यस्य न धीनिधीना__मध्वानमायाति सरस्वतीनाम् ।। संस्पृश्यते यल्लंघुकैरपीह . लोकाग्रभूमिस्तरसाऽधिरूढैः ॥ ४॥ पूतः प्रकामं हरशेखराया- अद्भयः सदा यत्पथपांसुपूरः ।। आत्मानमन्तः कुरुते पवित्रं
स्पृष्टः शरीरेऽध्वनि गच्छतां यः ॥ ५ ॥ यद्वर्त्मरेणुस्तरणेः प्रकाशा
दप्यस्ति विस्तारमितः प्रशस्तः । श्याम तमोमण्डलमर्तिकृद् यद्
येनाऽङ्गलग्नेन समूलमस्तम् ॥ ६॥ EI[840] ECO