________________
विमानमानर्द्धिमुपाश्रयं गुरुः स मानसौका इव मानसं सरः ॥ ४६ ॥ दिनान्युषित्वा कतिचित् फतेपुरे प्रजाप्रभुप्रेमपयोनिधौ विधुः । स आगराख्ये नगरे गरीयसि .. क्रमाच्चतुर्मासकमासितो गुरुः ॥ ४७ । .. निरन्तरं श्रीगुरुवज्रिणो व्यधात् । प्रशंसनं शाहिरिति स्वपर्षदि । .... क्रियासु वाक्येषु च तुल्यमदृिशं न यान्यमद्राक्षमहं मुनिं क्वचित् ॥ ४८ ॥ अथो गुरूणां पुरि तत्र तस्थुषां । निशम्य शाहिर्महिमानमद्भुतम् । दधद् मुदं पर्युषणादिनाऽभयप्रदेशनाख्यान् पटहानवीवदत् ॥ ४९ ॥ थिय शौरीपुरपुर्यथो, यदूद्वहस्य यात्रामतिमात्रसंघभृत् । जिनप्रतिष्ठां प्रचकार पारणे पुरेऽथ तत्रैव पवित्रदृग् गुरुः ॥ ५० ॥ उपोयिवांसोऽथ पुनः फतेपुरं . गुरुप्रबर्हाः स्वपरिच्छदान्विताः ।। तमो हरन्तः सुरराजदिशिलो- .. च्चयोच्चमूर्धानमिवाब्जबन्धवः ॥ ५१ ॥ निशम्य पुरि पुनरागतं पुरे ..
फतेपुरे द्राग् मिलनोत्सुकोऽच्छदृग् । 2013 [48] 2011