________________
षष्ठः सर्गः आचार्यहीरविजया अथ सत्प्रथेषु प्राप्तेषु सूरिषु सुपर्वपुरीममीषु । खेदं तदा विदधिरे हृदि चक्रवाका द्वीपान्तरं गतवतीव सरोजबन्धौ ॥ ३२॥ या धू: सुधर्मगणभृत्प्रमुखैरशेष रूहेऽत्र सूरिभिरभिद्रुतवादिवृन्दैः । द ऽथ सा स्वयममीभिरहार्यधैर्यैर्धरिवात्मभुजमूर्धनि वर्यवीर्यैः ॥ ३३ ॥ श्रीगौतमप्रतिममूर्त्तय आर्यवर्या राज्यं तपागणनभोऽङ्गणभासमाना: : । प्रापालयन्नथ समर्थमसीमभीमकान्तैर्गुणै रविहिमांशुसमा इवामी ॥ ३४॥ सर्वज्ञशासनविभासनभासि राज्यं प्राज्यं प्रपालयति सूरिपुरन्दरेऽस्मिन् । क्षोणीतलेऽत्र शुशुभे न परं परेषां तेजः सहस्रकिरणे सुरवर्मनीव ॥ ३५ ॥ अस्मिन्नशोभततमाममरत्वभाजामप्यद्भतं मह: इलातिलके गुरूणाम् । सप्तार्चिषीव चरमाचलचूलिकायां चूलामणीयिततनोस्तमसामरातेः ॥ ३६॥ भट्टारकोत्वमधिगम्य मुनीन्द्र एष सौभाग्यभूरपि जगत्यधिकं दिदीपे । भद्रः करीन्द्र इव पार्थिवसार्वभौमद्वारावनीनलिनदृक्तिलकायमानः ॥ ३७॥ भट्टारकऽयमिह साधुजनैरमानिभीमत्वभूरपि. भृशं तपनो नवीनः । अस्योदये मुमुदिरे किल कौशिका यच्छायाजवादुदलसच्च घनप्रकाशा ॥ ३८॥ भट्टारकोप्रभुरसावपि कान्तकान्तिर्मेने जनैरिति नवः पतिरोषधीनाम् । दोषोदयो न यदभूददसीयदीप्तौ शोभा बभार सकलः कमलाकरश्च ॥ ३९ ॥ सप्तर्षिभूषितसमाजमथैकसौम्यं दोषज्ञयुग्मसुभगं . धनदैक्यहारि । तत्तद्बहुत्वसहितेन तुलां न यस्य राज्येन सार्द्धमभजत् सुरराजराज्यम् ॥ ४० ॥ कालिन्दिकासलिलकज्जलजालकालेऽङ्गारत्वमञ्चति कुवाद्ययशःप्रपञ्चे। कुन्देन्दुकम्बुकुमुदाकरभासि यस्य राज्ये स्थिरत्वमनिशं घनसार आसीत् ॥ ४१ ॥ भीमत्वभाजि बहुदुःसहतैकपात्रे ग्रीष्मेऽम्भसामिव रवेरिव भासि भानाम्। दुर्ध्यानदुर्गतिदुराग्रहदुर्मतीनां यद्वैभवे स्फुरति फल्गुदृशामसत्ता ॥ ४२ ॥ DOI [98]