________________
तत्र त्रिजगतां पूज्यैः पूज्यपादैरलंकृताम् । श्रीनारदपुरीं प्रौढप्रासादं प्राप स प्रभुः ॥ ११० ॥ भणित्वाऽष्टोत्तरं नव्यकाव्यानां शतमग्रतः 1
ललाट्टपट्टसङ्घट्टिकोटीरायितपाणिना ॥ १११ ॥
`साक्षात् पुंरूपया वाचामधिदेवतयेव ते 1 हीरहर्षेण हर्षेण गुरवोऽथ ववन्दिरे ॥ ११२ ॥
परिपूर्णकलं पुत्रं प्रेक्ष्याऽमी सूरिशेखराः । उल्लसन्ति स्म शीतांशुमिव वारिधिवीचयः ॥ ११३॥
तत्रैव नगरे वर्षे सप्तव्योमर्तुभूमिते । शुभेऽहि ललिते लग्ने प्रासादे वृषभप्रभोः ॥ ११४॥
1
सत्यङ्कारमिवाचार्यपंदप्रकटसंपदाम् विद्वत्पदं पदं कीर्त्तेर्गुरवो ददिरेऽस्य ते ॥ ११५॥
तत् पण्डितपदं हीरहर्षे विदुषि धीजुषि । सुवर्णे हीरवद् रेजे सार्द्धषोडशवर्णिके ॥ ११६॥
अथानघेन संघेन श्रीनारदपुरीपुरः 1 : पुनर्विज्ञपयांचक्रे तपागच्छाधिभूर्विभुः
॥ ११७॥
विदुषां हीरहर्षाणामुपाध्यायपदं प्रभो ! । संघाशावल्लिविस्तारवारिदानां प्रदीयताम् ॥ ११८॥
पुण्याहूतंनिजाकूताऽव्यभिचारिणि चारुणि । सङ्घस्य वचनेऽमुष्मिन् सूरेश्चित्तममोदत ॥ ११९॥ संवत्सरेऽथ पृथ्वीभ्रसुराध्वरसशीतगौ 1 माघे मास्यमृतज्योतिःपञ्चमे पञ्चमे तिथौ ॥ १२०॥
१४५