________________
'प्राप्ताऽनवद्यविद्यः स दत्ते स्म जगतां मुदम् । पीयूषपादः संपूर्णकलोऽब्धेरम्भसामिव ॥ ६५ ॥ अथ सच्छाययोः पुष्पदन्तयोरिव सर्वदा । क्लेशामयभरध्वंसे दक्षयोर्दस्रयोरिव ॥६६॥ पुनर्वस्वोरिवाऽजस्रं जगदुल्लासितारयोः । सम्यगाराधनापूर्वं पित्रोर्दिवमुपेतयोः ॥ ६७ ॥ कुमारः सोऽन्यदा स्वस्याः स्वसुर्मिलनहेतवे । श्रीपत्तनमलञ्चक्रे मनोभूरिव. मूर्त्तिमान् ॥ ६८ ॥ भगिनी सुभगाकारं वीक्ष्य सोदरमात्मनः । चक्रपाणिमिवाऽपर्णा प्रमोदं प्राप पुष्कलम् ॥ ६९ ॥ अथ श्रीविजयदानाभिधानान् सूरिसिन्धुरान् । नमति स्म कुमारः स पत्तने तत्र तस्थुषः ॥ ७० ॥ तत्राऽमीषां मुनीन्द्राणामुपदेशेन शालिन । नादेनाऽम्भोमुचां भेजे मुदं बहीव हीरजीः ॥ ७१ ॥ वैराग्यवासितो दीक्षां जिघृक्षुः स कुमारराट् । समेत्य सदनं सद्यः स्वां स्वसारमदोऽवदत् ॥ ७२ ॥ मया सोदरि! संसारकमलाकरचन्द्रिका । देशना पूज्यपादानां शुश्रुवे श्रुतिशर्मकृत् ॥ ७३ ॥ अवश्यमहमादास्ये तपस्यां गुरुसंनिधौ ।। तन्ममानुमतिं देहि हे सहोदरि! सुन्दरि! ॥ ७४ ॥ भ्रात्रेत्यभिहिता साऽश्रुमुखी सा सुमुखी जगौ ।
तर्णकस्येव धूर्वत्स ! तपस्या तव दुर्वहा ॥ ७५ ॥ 1939 /px