________________
तेन दानान्यदीयन्ताऽर्थिनां सार्थे यथार्थनम् । पाथोमुचेवोच्चैरापश्चातकपोतके ॥ ५४ ॥
प्राज्याः
सकर्णा अभणन् कर्णानन्दिनो बन्दिनस्तदा । किं क्रीडाक्रीडकाश्यप्यां मञ्जु गुञ्जन्ति नालयः ?
॥ ५५ ॥
तदाऽभुर्घुसृणैर्न्यस्ता हस्तकाः शस्तकारिणः -। . बालार्का उत्सवं द्रष्टुं बहुरूपैरिवागताः ॥ ५६ ॥
रेजेऽजिरे तदा न्यस्तो मौक्तिकस्वस्तिकोत्करः । गाम्भीर्याद् मामयं बालो जेतेत्यब्धेरिवोपदा ॥ ५७ ॥ ढौकितानि पुरीलोकैः प्राविशंस्तद्गृहे तदा । प्रोच्चैः पूर्णानि पात्राणि मुंदां बीजैरिवाऽक्षतैः ॥ ५८ कम्राम्रपत्रैः क्लृप्ताऽभात् तत्रोच्चैस्तौरणी ततिः । सौरभ्याद् मामयं जेता सूनुरिष्योपदेति किम् ? ॥ ५९॥
इत्युत्सवैर्मुदां मूलैर्भूरि भाति स्म तत्पुरम् । राजधानी . सुखोत्कर्षहर्षक्षोणिपतेरिव ॥ ६० ॥
स्वप्नान्तर्ददृशेऽम्बया I
हीरराशिर्यदुत्तुङ्गः हीरस्तद् भविताऽर्भोऽयं विश्वमानवमौलिषु ॥ ६१ ॥ इति मत्वा पिताऽतुच्छमहोत्सवपुरस्सरम् । हीरजीति व्यधात् सूनोर्नाम धाम गुणश्रियाम् ॥ ६२ ॥ कल्पद्रुरिव रम्भाभिर्लाल्यमानः पुरन्ध्रिभिः । कुमारः कलयामास कलभिर्वृद्धिमिन्दुवत् ॥ ६३॥
स जहौ क्रमतः क्षीरकण्ठतां शठतामिव । ललौ च गुरुतो विद्या वार्द्धेरप इवाम्बुदः ॥ ६४॥
१४०
"