________________
गुरवस्तत्र संप्राप्ताः । श्रीसाहिना समं मिलिताः, साहिना सादरं पृष्टः सूरिस्तथा धर्मोपदेशं ददौ यथा आगराद्रंगतोऽजमेरपुरं यावदध्वनि प्रतिक्रोशं कूपिकोपेतमनारादीन् विधाय स्वकीयाखेटकलाकुशलताप्रकटनकृते प्रतिमनारं शतशो हरिणविषाणारोपणविधानादिना प्राग् हिंसाकरणरतिरपि स भूपो दयामतिः संजातः । ततः श्रीसाहिरवदत्-"यच्छ्रीमंतो मया दर्शनोत्कंठितेन दूरदेशादाकारिताः । अस्मदीयं च न किमपि गृह्यते, तेनास्मत्सकाशाच्छीमरुचितं याच्यं।" ततो विचार्य सूरिभिस्तदीयाखिलदेशेषु पर्दूषणापर्वसत्काष्टाहिकायाममारिप्रवर्त्तनं बंदिजनमोचनं चायाचि । तद्गुणचमत्कृतमनसा श्रीसाहिनास्मदीयान्यपि चत्वारि दिनानि समधिकानि भवंतु' इति कथयित्वा स्ववशीकृतदेशेषु श्रावणबहुलदशमीतः प्रारभ्य भाद्रपदशुक्लषष्ठी यावदमारिप्रवर्त्तनाय द्वादशदिनामारिसत्कानि कांचनरत्नांचितानि स्वनामांकितानि षट्फुरमानानि त्वरितमेव गुरूणां समर्पितानि । प्रथमं श्रीगुर्जरदेशीयं, द्वितीयं मालवदेशसत्कं, तृतीयमजमेरदेशीयं, चतुर्थं दिल्लीफत्तेपुरसत्कं, पंचमं लाहुरमुलतानसत्कं, श्रीगुरुपार्श्वे रक्षणाय, षष्ठं पंचदेशसंबंधिसाधारणं चेति । तेन तत्तद्देशेष्वमारिपटहो विस्तृतः, तथा श्रीगुरूणां पार्वादुत्थाय तदैवानेकगव्यूतिमिते डाबरनाम्नि महासरसि गत्वा साधुसमक्षं स्वहस्तेन नानाजातीयानां देशांतरीयजनप्राभृतीकृतानां पक्षिणां मोचनं चक्रे, तथा कारागारस्थबहुजनानां बंधनभंजनमपि कारितं। ततः श्रीसूरिणा साहिप्रार्थनया श्रीजंबूदीवपन्नत्तिवृत्तिविधायकवाचक श्रीशांतिचंद्राः स्वपरशास्त्रज्ञाः पश्चिमाधीशवरुणंसुरदत्तवरास्तत्र धर्मश्रावणार्थं निहिताः। तैः स्वोपज्ञकृपारसकोशाख्यशास्त्रज़लेन सिक्ता सती श्री साहे«दये कृपालता वृद्धिमती बभूव।
अथैकदा माहेः पुर: आमलकप्रमाणे द्वे मुक्ताफले केनचिदिभ्येन प्राभृतीकृते। तं सन्मान्य स्वकोशाधिपं वालव्यजनकारकं १२ हजारिमनसवं बिभ्रतं च तं प्रति ते मुक्ताफले रक्षणाय प्रदत्ते । सोऽपि स्वगृहे गत्वा भार्यायै ददौ । सापि स्नानोत्सुका स्ववस्त्रे बध्वा स्नानं चकार । तदनु सुरत्राणसत्के ते ज्ञात्वा स्वेष्टस्थले मुमोच । क्रमादामयार्दिता सा पंचत्वं प्राप । अन्यदा नृपेण ते मार्गिते, स स्माह–'त्वया गृहे गत्वा पूर्वं यत्र यस्यै दत्ते, तत्रैव तस्याः समीपे मार्गणीये फले।' सोऽपि गृहे गतः । तथैव स्नानोद्यतां तां वीक्ष्य ते मार्गिते, तयापि स्वशाटिकांचलग्रंथीमुन्मुद्र्य दत्ते । सोपि प्राप्ताश्चर्यः साहिपार्श्वे समेतस्तत्पुरस्ते संस्थाप्य भूयश्चामरबिंजनोद्यतोऽभूत्,
परं तदाश्चर्यमग्नो भूयोभूयः स्तिमितजडत्वं प्राप्नोति । तदा साहिना पृष्टः– 'किमद्य S EBE १२९ | DOOGY