________________
धर्मोपदेशदानेन ततोऽमृतसदृग्गिरा । सूरिस्तांस्तोषयामास दातेव जगतो जनान् ॥ ४०॥ पातिसाहिं तदैवैवमबलफजलोऽवदत् । पातिसाहिप्रधानानां शिरस्सु सुशिरोमणिः ॥ ४१॥ य आहूतस्त्वया सूरिः, स साम्प्रतमिहागतः । । पातिसाहिरिति श्रुत्वा, ब्रवीति स्मेति तं मुदा ॥४२॥
अन्तरानय तं त्वं प्राक् यथा वन्देय भक्तितः । सिद्धयेच्च सर्वथा सद्यो मदीयोऽयं मनोरथः ॥ ४३.॥ तदोपाध्यायशार्दूल-विमलहर्षमुख्यकैः ।। साधुभिः सहित सूरिः पातिसाहिं मुदामिलत् ॥ ४४॥ आस्थानमण्डपे स्वीयेऽभ्युपवेश्य च तं गुरुम् । ...
प्रणम्य प्राञ्जलाभूय सोऽभ्यपृच्छदिति स्फुटम् ॥४५॥ इतीति किं ? तदाह
स्वागतं स्वागतं स्वीये काये शिष्यादिकस्य च। सूरिराह तदेत्यस्ति तद्धर्मात्तव चेक्षणात् ॥ ४७॥ कीदृशं गौरवं १ धार्म २ स्वरूपं पारमेश्वरम् ३। ....
कथं चास्मादृशैः पुंभिः प्राप्यतेः परमेश्वरः ॥४८॥ ४८ – गुरोरिदं गौरवं स्वरूपं १ धर्मस्येदं धाम स्वरूपं २ परमेश्वरस्येदं पारमेश्वरं स्वरूपं ३ एतेषु त्रिष्वपि तस्येदमित्यण् प्रत्ययः ।।
इत्यादि धर्मसम्बन्धी विचारश्चतुरोचितः । श्रीमता साहिना प्रष्टुमारेभे च परस्परम् ॥ ४९॥ तदाऽवादीदिदं वादी स्याद्वादी प्रतिवादिनम्।
एतत्स्वरूप प्राप्तिं च, शृणु त्वं पारमेश्वरीम् ॥५०॥ ५० - वादी श्रीहीरविजयसूरिः तदा प्रतिवादिनं पातिसाहिं अकब्बरमिदमवादीत् । इदमिति किं ? एतत्स्वरूपं एतेषां गुरु-धर्म-परमेश्वराणां
१०६ MOBIL