________________
॥ सूरीश्वरस्य त्रयः शिष्या भारते दया-धर्मबीजमरोपयत् ॥
त्रयः प्रधानशिष्यास्ते, गुरोराख्यामतिष्ठिपन् । . बीजं प्रपुष्पिंत चक्रुधर्मस्य भारते तदा ॥ २४९ ॥ वर्षाणाञ्च गतत्वेऽपीतिहासोऽतिदिशेत्सदा । गुणिनां गुणगानञ्च, देशे तु गौरवाद् भवेत् ॥ २५० ॥
॥ उपसंहारः॥ शाहपार्श्वे वसन्तस्ते, चमत्कारमदर्शयन् । यथाकालं समादेशं, नीत्वा धर्ममवर्धयन् ॥ २५१ ॥ यद्यप्येते .न वर्तन्ते, स्मर्यन्ते त्वनघाः पुनः । प्रेमी प्रेम्ना स्मरन्नाख्यां, सर्वपापैः प्रमुच्यते ॥ २५२ ॥ चरित्रं हीरसूरेस्तुं, लिखितं हि यथामति । उच्यतां साधुसूर्यस्य, प्रेम्ना जय रवो महान् ॥ २५३ ॥
। ॥ इति शम् ॥
MOOVNOORNOY°१ DOWNDONDOL