________________
द्रव्याणि वल्भावसरे व्रतीन्द्रः, सदाददे द्वादशनाधिकानि । किं भावनाः पोषयितुं विशिष्य, भवाब्धिपारं प्रतिलम्बयित्रीः ॥ २१८॥ स्वपापमुक्तये सूरिः, उपवासशतत्रयम् |
सपादां द्विशतीं षष्ठान्, ध्यातुं तीर्थकृतां व्यधात् ॥ २१९॥ द्वासप्रतिं व्यधाद् विज्ञो ऽष्टमानाञ्चारुमानसः I आचाम्लानां सहस्रे द्वे, चक्रे स सूरिराट् पुनः ॥ २२० ॥ विंशतिस्थानकातपः विंशत्याचाम्लंकैर्व्यधात् । निर्विकृतीः पुनश्चक्रे, द्वे सहस्रे मुदान्वितः ॥ २२१॥
एकस्मिन् वारके पात्रे, निरवच्छिन्नं जलं पतेत् । यत्रान्नं च तथा पात्यं, सैकदत्तिस्तु प्रोच्यते ॥ २२२ ॥
L
यस्मिंश्चैकसिक्थं तु, नान्यतु भुज्यते पुनः एकसिक्थं तु तत्प्रोक्तं, सेव्यते मुनिभिस्सदा ॥ ३२३ ॥
तत्प्रमुखानि तीव्राणि, तपांसि सूरिराड् व्यधात् । सहस्राण्युपवासानां, त्रिणि वै षट्शतानि च ॥ २२४॥
पुनस्तुविधिवच्चक्रे, स. हीर: सर्वसाधन: I प्रथममुपवासस्त्वेकभक्तं __तदनन्तरम्
||
आचाम्लं तु ततो भूयस्ततश्चोपोषणं पुनः 1 गुरोदानस्तपञ्चक्रे, मासानेवं त्रयोदश
11
पुनर्द्वाविंशतिं मासान्, यावत्तु योगवाहनैः 1 कृत्वा तीव्रं तपश्चक्रे, स्वपरोद्धारकस्तु सः
९८
२२५ ॥
२२६॥
॥ २२७॥
पुनर्मासत्रय यावत्, सूरिमन्त्रं जजपा सः 1 चतुः कोटिमितान् भूयः स स्वाध्यायानजीगणत् ॥ २२८॥
1
प्रतिष्ठां प्रतिमानान्तु पञ्चाशज्जिनेशितुः विदधे विधिना सूरिः सर्वविधं निवारयन् ॥ २२९॥
M
VOCL VOL