________________
आचाम्लस्य तपः श्रेष्ठं, सम्यक् वै साधयेच्छुभम् ।
सिद्धि तु प्राप्नुवन् सूरिः, निष्कामं तत्तपो व्यधात् ॥ १७८ ॥
॥ खंभाते साधुद्वेषी हबीबुल्लाहः सम्राजः समादेशात् सूरे: चरणकमले क्षमामाच ॥ हबीबुल्लाह सूबा तु खंभाते स मुनौ द्विषन् । आगते हि गुरौ सूबा, चकाराऽत्यवहेलनाम् ॥ १७९॥
बहिश्चकार साधूंश्च, सूरिः शाहं न्यवेदयत् ।.. शाहस्यादेशत: खानः, खानः, सूरेर्गुणमगायत 11
खंभातमानयन्मानान्, नत्वा क्षमामयाचत :-1 क्षमस्व मेऽपराधं भो, सूरे त्वं करुणाकरः ॥ १८१ ॥
१८० ॥
॥ हबीबुल्लाहः सूरेरुपदेशात् जीवहिंसां निरुद्धवान् निगृहीतांश्च मुक्तवान्, आजमखानोपरि सूरिः स्वप्रभावं पातितवान् ॥ अपदेशेन संतुष्यन्, असतौत् सूरिं तदाऽऽनतः । निगृहीतांश्च हिंसाञ्च, सूरावादरतोऽत्यजत् ॥
१८२ ॥
॥ शुद्धचारित्रस्य महिमा || अमदावाद आजामेऽष्टाचत्वारिंश वर्षके 1 तत्र धर्मोपदेशाद् वै सूरिः प्रभावमपातयत् ॥ १८३॥
यदि स्याच्छुद्धचारित्रं, लोक ईशसमो भवेत् । माया-मोहं परित्यज्य, प्रीत्येशं तु सदां भजेत् ॥ १८४॥
॥ सूरेरुपदेशतः क्षमां विधाय सूबा जगडुशाहं मुक्तवान्, उना नगरे प्रीत्या सूबा सूरिमवन्दत ॥
जगडुशाहमत्यजत्
I
सूरेः शुभाज्ञयाधीनः, लक्षाणान्तु क्षमां कृत्वा, सूबा सुखमकारयत् ॥ १८५ ॥
उनाऽऽसीत्तु यदा सूरिः, सूबा प्रेमभरे गुरौ । आगत्याजमखानस्तु, गुरुं सूरिमवन्दत ॥
९४
१८६॥