________________
दशाऽस्ति मे शनेरद्य भावि कष्टंञ्च ज्ञायते । उपाय यदि जानासि कृपया कथय प्रभो ॥ ९६ ॥
प्रोक्तं तु सूरिणा कायमिदं ज्योतिर्विदो न मे । शुभं कर्तुः शुभं भावीत्यहं जाने सुनिश्चितं ॥ ९७॥
॥ जीवेभ्योऽभयदानाय सूरेः नृपं प्रत्युपदेशः ॥ अभयं सर्वजीवेभ्यो ददत्स्यान्निर्भयो भवान्- ।. ईशस्य कृपयाऽपत्तिः दूरं यास्यति तेऽनघ ॥ ९८॥
एतत्कथनतः सूरेः शाहः प्राप्तः प्रसन्नताम्अबुलफजलस्यान्ते साधु साधु ध्वनिं जगौ ॥ ९९ ॥
॥ श्री सूरिकृत - पुस्तकालयस्य सदुपयोगः ॥. शेखूजी पार्श्वतः सर्वं पुस्तकमानयन्नृपः स्वीकाराय जंगौ सूरिं चख्यौ सूरिरिद्रं भयम् ॥ १००॥
यतेर्नैव स्वकायेऽपि गेहे माया न च क्वचित् । सदा बन्धनतो दूरं तिष्ठति वीरधर्मभृत् ॥
.
शाहस्याग्रतः - सूरिरकार्षीत् पुस्तकालयम् 1 सर्वजनोपभोगाय शाहस्य स्वयशोऽभवत् ॥ १०२॥
१०१ ॥
>
शाहेन विविधान् प्रश्नान् कृत्वा सूरिः परीक्षितः ।
पश्यतो दृढतां सूरेरुत्थिता भावना शुभा ॥ १०३॥
॥ मनकशाहस्य गर्वशमनं जगमालर्षिणा प्रदर्शितैकत्रिंशत् चमत्काराः ॥ फकीरमनकाख्याय शाहस्यासीन्महादरः 1
जगौ आह्वयतांः सूरिर्दर्शयामि चमत्कृतिम् ॥ १०४॥
८६
चमत्कारविधिर्जज्ञे जगमालेन तत्र वै ! एकत्रिंशत्तु निर्दिष्टा सूरिगसीत् सुखासनः ॥ १०५॥