________________
उपाध्यायस्य पदवी, परीक्षां तु परीक्षकः । विधाय विधिवत्प्राज्ञः, ददौ तां हीरस्वामिने ॥ १९॥
॥सिरोहीनगरे आचार्यपदमहोत्सवः ॥ मरुभूम्यां सिरोही रा-जघान्याः नगरं महत् ।। तस्य । सधर्मकार्यात्तु प्रशस्या धर्मभावना ॥ २० ॥ पौष शुक्ले तु पञ्चम्यां, दशोत्तरे तु षोडशशतके (१६१०) हीरहर्षाया-चार्यपदमदाद् गुरुः ॥ २१ ॥
___ श्री हीरसूरीश्वरस्य भट्टारकपदवी ॥ पत्तने हीरहर्षस्य पाटोत्सवोऽभवत् महान् । तादृशो नाभवत् क्वायि. संघेन यादृशः कृतः ॥ २२॥ संघेन तूत्सवं चक्रे, देवानंदकरो महान् । भट्टारकपदं तस्मै, दानसूरिर्ददौ मुदा ॥ २३ ॥
॥ सूरीश्वरस्य गुरोः स्वर्गवासः ॥ विहरन् प्रतिदेश .स, द्वादशाब्दावधिं गतः । • सर्वत्रोपदिशन् धर्मं, . वीरमार्गमपालयत् ॥ २४॥
विचित्रकर्मणो योगात्, वडाल्यां व्यरमद् गुरुः । . दानसूरौ दिवं याते, संघः शोकमवाप्तवान् ॥ २५ ॥ -- वैशाखे सितद्वादश्यां, द्वाविंशत्यधिके गुरुः । षोडशशतके (१६२२) काल-धर्म प्राप्तः सुनिश्चितम् ॥ २६ ॥
गुरोः श्रद्धाञ्जलिं दत्वा, संघोऽकार्षीत् महोत्सवं । प्रतापाद् - हीरसूरेस्तु, धर्माज्ञां शिरसाऽवहत् ॥ २७॥
॥ सूरीश्वरस्य प्रभावात् नष्टापदः ॥ . शताब्दी षोडशी भूता, विपदां सहचारिणी ।
तथाऽराजकता जाता, सर्वत्र भारते भुवि ॥ २८॥ BOBOBO[69
BOMO