________________
जगद्गुरु-भट्टारक- आचार्यश्री
हीरविजयसूरीश्वरसंक्षिप्त जीवनचरितम्
।। मङ्गलाचरणम् ॥
वीरः
सर्वसुरासुरेन्द्रमहितो, वीरं बुधाः
संश्रिताः,
वीरेणाभिहतः स्वकर्मनिचयो, वीराय नित्यं नमः 11 प्रवृत्तमतुलं, वीरस्य घोरं तपों,
वीरात्तीर्थमिदं वीरे श्रीघृतिकीर्तिकान्तिनिचयः, श्रीवीर ! भद्रं दिश ं ॥ १॥ एकादशाऽऽसन् गणधारिधुर्याः, श्रीइन्द्रभूतिप्रमुखा अमुष्य । आर्योपयामे पुनराप्तमूर्ति, रुद्राः स्मरं हन्तुमिवेहमानाः ॥ २॥
•
i
आसीत्सुधर्मा गणभृत्सु तेषु श्रीव्रर्धमानप्रभुपट्टधुर्यः विहाय विश्वे सुरभीतनुजं कः स्यात् परोधुर्यपदावलम्बी ॥ ३ ॥
यशः श्रियाऽधःकृतकुन्दकम्बुजम्बुकुमारोऽजनि तस्य पट्टे । घरपि स्वस्य यतोऽभि भूतिं, पश्यन् ह्रियाद्द्द्दृिश्य इव स्मरोऽभ् ऽभूत् ॥४॥
अभूत्पट्टे
तस्यास्खलित विजयो हीरविजयो, गुरुर्वृन्दारौघप्रथितमहिमाऽत्रापि समये.
सुरत्राणो बुद्धो ह्यकषर नृपो यस्य वचसा, घृणा ध्यानं ध्यायन् व्यतनुत महीमार्हतमयीम्
||
॥ श्रीगुर्जरदेशे तारंगगिरिप्रमुखतीर्थानि वर्तन्ते ॥ यत्तुङ्गतारङ्गगिरौ गिरीशशलोपमे कोटिशिला समस्ति स्वयंवरोर्वीव शिवाम्बुजाक्षी पाणिग्रहे कोटिमुनीश्वराणाम् ॥ ६ ॥
1
देशे पुनस्तत्र समस्ति शंखेश्वरोऽन्तिक-स्थायुक - नागनाथः । धात्रा धरित्र्यां जगदिष्टसिद्ध्यै मेरोरिवादाय सुरद्रुरुप्तः
५॥
७६
116 11