________________
हरिहरब्रह्मादिदेवोदितं
|| २१८॥
येभ्यो नश्यति शासनं ध्वान्तं तिग्मकंरादिवाधिकतमं रात्रिप्रभावोदितम् 1 येभ्यश्चापि चकास्ति शासनमिदं स्याद्वादवादाङ्कितं व्योमेवोष्णकरान् मनुष्यनिकरावस्थानमूर्द्धस्थितम् येषां प्राप्य पवित्रदक्षिणकरस्पर्शं निजे मस्तके • जायन्तेऽतिनिकृष्टवृत्तय इमेऽप्युत्कृष्टशिष्टश्रियः स्वर्णत्वं किमु नाश्रयन्ति भुवने लोहानि योगीशितुर्लब्ध्वा शुद्धरसान्वयं यत इह स्याद्रङ्गितासङ्गतः संक्रान्ता बत येषु निर्मलगुणाः ख्यातिं लभन्तेतरां शीतांशोरिव चन्द्रकान्तिमणिषु ज्योत्स्नाः सुधासङ्गतिम् । येषु स्वामिषु सत्सु भारतमिदं विभ्राजते सर्वतः श्रीसीमन्धरतीर्थनेतरि यथां क्षेत्रं विदेहाऽभिधम् ॥ तेषां सद्वचनानि शुद्धरचनान्याकर्ण्य विद्वज्जनाजानन्तीति कलावपीह भरते किं तीर्थनाथागम: ? । किंवा गच्छभृदागमः परकृते क्षेत्राद्विदेहाभिधात् स्वर्गाद्वा धिषणागमः किमथवा शुक्रागमो भूतलात् ॥ २२१॥ स्वामिंस्त्वच्चरणे पतन्ति विमलात्मानो जनाः केवलं ये ते स्युर्भुवि भूरिमूर्द्धमणयश्चित्रं समानोदयाः I श्रुत्वा ख्यातिमिमां तवेश ! विशदां भाग्याधिलब्धर्द्धयः
२२०॥
के के न भ्रमरीभवन्ति चरणाम्भोजे सदास्वादिनि ॥ २२२ ॥
॥
दृष्टं त्वद्वदनं गणेश ! गुणिनां दोषापहं सर्वदा चान्द्रं मण्डलमन्यथेति विबुधैः किं गीयते तत्समम् ? ।
७३
२१९॥
नाथ ! त्वद्वदनोपमानमनघं दत्तं कवीशैः शशी
·
आसाद्येव हरस्य मूर्ध्नि वसतिं लेभे कलाभ्युन्नतः त्वद्वाणीसमतामवाप्य वसुधा
मन्येऽभवन्नाकिनां
भोग्या योग्यतया हि वस्तुनि न कः स्यादुद्यतः शुद्धधीः ॥ २२३ ॥