________________
त्वत्पादाब्जनमसम्कृतेर्मुनिपते ! निःस्वोऽपि सस्वोऽभवन्माहाम्यं ननु कस्य मानसमिदं नो रञ्जयत्यद्भुतम् ॥ २११॥ व्याप्तस्य प्रकटं त्रिलोकमपि ते स्वामिन् ! प्रतापोज्ज्वलद्वह्नेर्व्यानि गतेषु तारकमिषात्तारं स्फुलिङ्गेष्वहो 1 मन्ये दाहभयेन रात्रिसमये नोदेति भासांपतिवीरोऽप्युत्कटशक्तिमत्यपबलोऽदृश्यो भवेदागते || मत्वैकं सुभटं त्रिलोकविकटं श्रीनन्दनं भस्मसाच्चक्रे ते मुनिराट् ! प्रतापहुतभुग् दुःसाध्यतेजा असौ । तस्मादप्यधिकस्य नेत्रकपटाद्भालं स्वयं भिन्नवान् . ततस्त्रिलोचनतयैवाख्याऽभवद्भूतले
गौरीशस्य
॥
ये
श्रीवीरजिनेन्द्रशासनमिदं
विस्तारयन्तः क्षिता-.
वंभोदा इव दुग्धसिन्धुसलिलं प्राप्तास्ततोऽप्युन्नतिम् । केषां नो रुचये भवन्ति गुरुता श्रद्धानपूतात्मनां कामं काङ्क्षितदर्शना घनजनैर्जाग्रत्प्रभावाः कलौ ॥ २१४॥
यैश्चक्रे कृतिनां मतिः शुभतरा श्रद्धानपूतात्मनां श्रीमद्वीरजिनेन्द्रशासनतरोर्भास्वत्फलास्वादने
उच्छेद्यापरतीर्थमोहमदनद्रुन्मादनिष्णाततां यद्वैद्यान्निपुणान्न कः प्रकरुते पथ्यादनं शुद्धधीः
२१२ ॥
यान्नूनं प्रणमन्ति मानवगणाः सम्यग्गुरुत्वाशयानिर्णीयाऽपरगच्छनायकगणे सम्यग्गुरुत्वक्षयम् प्रत्यूषे शशलाञ्छनादिनिकरे दृष्ट्व प्रकाशक्षयं मार्त्तण्डं किमु नार्चयन्ति दिवसाधीशत्वसम्भावनात् ॥ २१५॥
७२
२१३॥
11
२१६॥
येभ्योऽयं गुणिपूरितस्तपगण: प्राप्नोत्युदग्रं यशस्तेजोजात्यमणेर्यतोऽधिकतरं हारोऽपि मुक्तान्वितः I येभ्यश्चेह परत्र मङ्गलधिया के के नमस्यन्ति न प्राप्तं केन यतोऽमृतं क्षितितले नास्वाद्यते धीमता ॥ २१७॥
20 Coll