________________
चतुर्थ उद्देशकः । ત્રીજા ઉદ્દેશામાં પ્રભુને અનાર્યો દ્વારા અપાયેલ પરિષહ - ઉપસર્ગોનું કલ્પન કરાયું. હવે આ ચોથા ઉદ્દેશામાં પ્રભુએ કરેલ તપસ્યાનું વર્ણન કરાય છે. * કે
तीसरे उद्देशक में भगवान को दिये गये परीषह उपसर्गों का कथन किया गया है। अब इस चौथे उद्देशक में भगवान् की तपस्या का वर्णन किया जाता है :
इहानन्तरोद्देश भगवन्तः परीषहोपसर्गाधिसहनं प्रतिपादितं तदिहापि रोगातङ्कपीडाधिकित्साव्युदासेन सम्यगधिसहते तदुत्पत्तौ च नितरां तपश्चरणायोयच्छतीत्येतप्रतिपाद्यते -
ओमोयरियं चाएइ, अपुढेवि भगवं रोगेहि। पुढे वा अपुढे वा, नो से साइजइ तेइच्छं ॥१॥ संसोहणं च, वमणं च गायब्भंगणं च सिणाणं च । संबाहणं च न से कप्पे, दन्तपक्खालणं च परिन्नाए (य) ॥२॥ विरए गामधम्मेहिं, रीयइ माहणे अबहुवाइ । . सिसिरंमि एगया भगवं, छायाए झाइ आसीयः ॥ ३ ॥ आयावइ य गिम्हाणं, अच्छइ उक्कुडुए अभितावें । अदु जाव इत्थ लूहेणं, ओयणमंथुकुम्मासेणं ॥ ४ ॥ एयाणि तिन्नि पडिसेवे, अट्ठमासे अ जावयं भगवं । अपि इत्थ एगया भगवं, अद्धमासं अदुवा मासंपि ॥ ५ ॥ अवि साहिए दुवे मासे, छप्पि मासे अदुवा विहरित्था (अपिबित्ता)। राओवरायं अपडिन्ने, अन्नगिलाणमेगया भुंजे ॥ ६ ॥ छद्रेण एगया भुंजे, अदुवा अट्ठमण दसमेणं । दुवालसमेण एगया भुंजे, पेहमाणे समाहिं अपडिन्ने ॥ ७ ॥ णचा णं से महावीरे, नोऽविय पावगं सयमकासी । अन्नेहिं वा ण कारित्था, कीरंतंपि नाणुजाणित्था ॥ ८॥
अवमोदरतां शक्नोति कर्तुमस्पृष्टोऽपि भगवान् रोगैः । श्वभक्षणादिभिः स्पृष्टो वा कासश्वासादिभिरस्पृष्टो वा न स्वादयति - अभिलषति चिकित्साम् ॥ १ ॥ संशोधनं - विरेचनं च वमनं च गात्राऽभ्यङ्गनं च स्नानं च । संबाधनं च न तस्य कल्पते दन्तप्रक्षालनं च भरीरशुच्यात्मकमिति परिज्ञया ॥ २ ॥ विरतो ग्रामधर्मेभ्यः - विषयेभ्यो रीयते माहनः अबहुवादी । शिशिरे एकदा
(३४०)OOOOOOOOOOOOOOOOOOOOOOOOOOO | श्री आचारांग सूत्र