________________
कंख साहम्मिएहिं कीरमाणं वेयावडियं साइजिस्सामि, अहं वावि खलु अप्पडिन्नत्तो पडिन्नत्तस्स अगिलाणो गिलाणस्स अभिकंख साहम्मियस्स कुञा वेयावडियं करणाए । आहटु परिन्नं अणुक्खिस्सामि आहडं च साइन्जिस्सामि १, आहट्ट परिन्नं आणक्खिस्सामि आहडं च नो साइन्जिसामि २, आहटु परिन्नं नो आणक्खिस्सामि आहडं च साइन्जिस्सामि ३, आहट्ट परिन्नं नो आणक्खिस्सामि आहडं च नो साइजिस्सामि ४, एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए सुसमाहियलेसे तत्थवि तस्स कालपरियाए से तत्थ विअंतिकारए, इच्चेयं विमोहाययणं हियं सुहं
खमं निस्सेसं आणुगामियं त्ति बेमि ॥२१७॥ - ५ ___ यस्स परिहारविशुद्धकस्य यथालन्दिकस्य वा भिक्षारयं प्रकल्पः- आचारः, तद्यथा - अहं च खलु प्रतिज्ञप्तः - परैर्विज्ञप्तो मया चाऽप्रतिज्ञप्तैः-अनभ्यर्थितेग्लान सन्नग्लानैर्निर्जरामभिकाङक्ष्य साधर्मिकैः क्रियमाणं वैयावृत्त्यं स्वादयिष्यामि अभिलषिष्यामि । अहं च पुनः खलु अप्रतिज्ञप्तःअनुक्तः प्रतिज्ञप्तस्य-वैयावृत्यकरणायोक्तस्याऽग्लानः सन् ग्लानस्य निर्जरामभिकाङ्क्षय साधर्मिकस्य कुर्यां वैयावृत्यमुपकारस्य करणाय । तेदवं प्रतिज्ञा परिगृह्यापि भक्तपरिज्ञया प्राणान् जह्याद् न पुनः प्रतिज्ञामिति भावार्थः
इदानी प्रतिज्ञाविशेषद्वारेण चतुर्भङ्गिकामाह-एकः कश्चिदेवंभूतामाहृत्यगृहीत्वा प्रतिज्ञां वैयावृत्यं कुर्यात्, तयथा-अन्वेषयिष्यामि ग्लानस्यापरस्याहारादिकम्, तथाऽपरेण चाहृतम् - आनीतं स्वादयिष्यामि ॥१॥ तथाऽपर आहृत्य प्रतिज्ञाम् तद्यथा-अन्वीक्षिष्ये आहारादिकम् अपरनिमित्तम्, तथाऽपरेणाहृतं चन स्वादयिष्यामि ॥ २ ॥ तथाऽपर आहत्य प्रतिज्ञाम्, तद्यथा-नान्वीक्षिष्यामि आहारादिकमपरनिमित्तं स्वादयिष्यामी चान्येनाहतम् ॥ ३ ॥ तथाऽपर आहत्य प्रतिज्ञाम् तद्यथा-नान्वीक्षिष्ये आहारादिकमपरनिमित्तम् अन्येनाहृतं च न स्वादयिष्यामि ॥ ४ ॥ एवं स यथाकीर्तितमेव धर्म समभिजानन् शान्तो श्रान्तो वा विरतः सुसमाहतलेश्यो भक्तप्रत्याख्यानं कुर्यात् । तत्राऽपि-भक्तपरिज्ञायामपि तस्य कालपर्यायः - गुण एव यथा कालपर्यायमरणे । स तत्र-ग्लानतयाऽनशनविधाने व्यन्तिकारकः
| श्री आचारांग सूत्र 0000000000000000000000000000(२७१