________________
१.३८
સૂત્ર સંવેદના
कुंथु अरं च मल्लिं, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेमि, पासं तह वद्धमाणं च ।।४।। एवं मए अभिथुआ, विहुय-रय-मला पहीण-जर-मरणा । चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ।।५।। कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा । आरुग्ग-बोहि-लाभं, समाहिवरमुत्तमं किंतु ॥६।। चंदेसु निम्मलयरा, आइछेसु अहियं पयासयरा ।
सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ।।७।। પદ -૨૮
સંપદા-૨૮
અક્ષર-૨૫૯ लोगस्स उज्जोअगरे १, धम्मतित्थयरे जिणे २ ।। अरिहंते कित्तइस्सं ३, चउवीसंपि केवली ४ ।।१।। उसभमजिअं च वंदे ५, संभवमभिणंदणं च सुमइं च ६। पउमप्पहं सुपासं ७, जिणं च चंदप्पहं वंदे ८।।२।।। सुविहिं च पुष्पदंतं ९, सीअल-सिजंस-वासुपुजं च १० । विमलमणंतं च जिणं ११, धम्मं संतिं च वंदामि'१२ ।।३।। कुंथु अरं च मल्लिं १२, वंदे मुणिसुव्वयं नमिजिणं च १४ । वंदामि रिट्ठनेमि १५, पासं तह वद्धमाणं च १६ ।।४।। . एवं मए अभिथुआ १७, विहुय-रय-मला पहीण-जर-मरणा १८ । चउवीसंपि जिणवरा १९, तित्थयरा मे पसीयंतु २० ।।५।। कित्तिय-वंदिय-महिया २१, जे ए लोगस्स उत्तमा सिद्धा २२। आरुग्ग-बोहि-लाभं २३, समाहिवरमुत्तमं किंतु २४ ।।६।। चंदेसु निम्मलयरा २५, आइञ्चेसु अहियं पयासयरा २६ ।
सागरवरगंभीरा २७, सिद्धा सिद्धिं मम दिसंतु २८ ।।७।। અન્વય સહિત સંસ્કૃત છાયા અને શબ્દાર્થ:
लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे,