SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ५४० પદર્શન नेन क्रियते ? यदा खल्वयं गवा समानधर्म प्रतिपयते तदा प्रत्यक्षतस्तमथं प्रतिपद्यत इति ? समाख्यासम्बन्धप्रतिपत्तिरुपमानार्थ इत्याह । यथा गौरेवं गवय इत्युपमाने प्रयुक्ते गवासमानधर्ममर्थमिन्द्रियार्थसन्निकर्षादुपलभमानोऽस्य गवयशब्दः संज्ञेति संज्ञासंज्ञिसम्बन्धं प्रतिपद्यते इति न्यायभा० १.१.६ । २ अत्र वृद्धनैयायिकास्तावदेवम्...सारूप्यप्रतिपादकमतिदेशवाक्यमेवोपमानम् । न्याय. मं॰, भा॰ १, पृ० १२८ । 3 भाष्याक्षराण्यपि चैतत्पक्षसाक्ष्यच्छायामिव वदन्ति लक्ष्यन्ते । न्यायम, भा० १, ४ यथा गौरेव गवय इत्युपमाने प्रयुक्ते... । न्यायभा० १.१.६ । ५ तथाऽऽगमाहितसंस्कारस्मृत्यपेक्षं सारूप्यप्रत्यक्षमुपमानमिति । न्यायवा०२.१.४८ । ई तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः । तर्कसंग्रह । सादृश्यधीर्गवादीनां या स्यात् सा करणं मतम् ॥७९ । वाक्यार्थस्यातिदेशस्य स्मृति ापार उच्यते । कारिकापली । •७ सादृश्यमपि न पदार्थान्तरं किन्तु तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् । सिद्धान्त मुक्ता० २। ८. नव्यास्तु सादृश्यमतिरिक्तमेव । दिनकरी, सिद्धान्तमुक्ता०२ । ८ वरदराजकृत तार्किकरक्षाः सिद्धांतचन्द्रोदय । , १० अत्यन्तप्रायैकसाधादुपमानासिद्धिः । न्यायसू० २.१.४५ । (न्या० वा ता० टी० सहित) ११ प्रकरणाद्यपेक्ष हि वाक्यं स्वार्थ प्रतिपादयति, न केवलम् । तद्वशाच्च क्वचि. दत्यन्तसाधयं प्रतीयते क्वचिद् . भूयःसाधयं क्वचिदेकदेशसाधर्म्य, तदिह प्रतीतमहिषादिकं पुरुषं प्रति यथा गौरेवं गवय इति वाक्यमुच्चार्यते तदा महि. षादिपरिहाराय भूयःसाधयं विवक्षितमित्यवगतं वाक्याथ स्मरन् महिषादिषु वने गोसाधयं पश्यन्नपि न गवयसंज्ञां निवेशयति अपि तु साधर्म्यवति गवर्य एव तां निवेशयति । यस्त्वप्रतीतमहिषादिस्तं प्रति एतद्वाक्यमुपमानं न भव त्येवेति परमार्थः । न्यावा०ताण्टी० २.१.४५ । १२ न, प्रत्यक्षस्येन्द्रियसन्निकर्षादिस्वभावस्य संज्ञासंज्ञिसम्बन्धबोधकरणासमर्थत्वात् । न्यायमं०, भा० १, पृ० १३१ । १३ अस्तु तयुपमानमनुमानम् प्रत्यक्षेणाप्रत्यक्षसिद्धेः । न्यायभा० २.१.४७ ।
SR No.005834
Book TitleShaddarshan Part 02 Nyaya Vaisheshik
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherUniversity Granthnirman Board
Publication Year1974
Total Pages628
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy