SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ દર્શન . २०८ "कर्मभिर्मृत्युमृषयो निषेदुः प्रजावन्तो द्रविणमिच्छमानाः । अथापरे ऋषयो मनीषिणः परं कर्मभ्योऽमृतत्वमानशुः । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।' "काममय एवायं पुरुष इति । स यथाकामो भवति तथाऋतुर्भवति, यथाक्रतुर्भवति तथा तत्कर्म कुरुते, यत् कर्म कुरुते तदभिसम्पद्यते ।" “अथाऽकामयमानो योऽकामो निष्काम आत्मकाम आप्तकामो भवति, न तस्य प्राणा उत्क्रामन्ति, इहैव समवलीयन्ते, ब्रह्मैव सन् ब्रह्माप्येतीति'' इति । न्यायभा० ४.१.६० । २१० सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः। न्यायसू० ४.१.६३ । २११ न हि दोषाणामात्मस्वरूपवन्नित्यत्वमुपजननापायधर्मकत्वेन ग्रहणात् । न्यायम० भाग २, पृ. ८६।। २१२ न सङ्कल्पनिमित्तत्वाच्च रागादीनाम् । न्यायसू० ४.१.६८ । २१3 ... प्रतिपक्षभावनाभ्यासेन च समूलमुन्मूलयितुं शक्यन्ते दोषा इति ... विषय-. दोषदर्शनेन हि तेषु सक्तिलक्षणो रागः शाम्यति ... न्यायम०, भाग २, पृ० ८६ । ... तामशुभसंज्ञेत्याचक्षते । तामस्य भावयतः कामरागः प्रहीयते । न्यायभा० ४.२.३ । २१४ न प्रवृत्तिः प्रतिसन्धानाय होनक्लेशस्य । न्यायसूत्र ४.१.६४ । २१५ पूर्वकृतफलानुबन्धात् तदुत्पत्तिः । न्यायसूत्र ४.२. ४१ ।। २१६ तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः । न्यायसू०४.२.४६ । २१७ दृष्टश्च समाधिनाऽर्थविशेषप्राबल्याभिभवः 'नाहमेतदोषं नाहमेतदज्ञासिषमन्यत्र मे मनोऽभूत्' इत्याह लौकिक इति । न्यायभा० ४.२.४२ । २१८ अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः । न्ययासू० ४.२.४२ । २१८ न च नानात्मपक्षे सर्वेषां क्रमेण मुक्तावन्ते संसारोच्छेदः, अपरिमितानामन्त्यन्य् नातिरिक्तत्वायोगात् । कन्दली पृ० २१३ ।
SR No.005834
Book TitleShaddarshan Part 02 Nyaya Vaisheshik
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherUniversity Granthnirman Board
Publication Year1974
Total Pages628
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy