________________
१५ प्रशस्तपादभाग्य पृ० ११३-११५ ।
१७ प्राणोऽन्त शरीरे रसमलधातूनां प्रेरणादिहेतुरेकः सन् क्रियामेदाद् अपानादिसंज्ञां लभते । प्रशस्तपाद० पृ० १२० ।
१८ हृदि प्राणी गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यान: सर्वशरीरगः ॥ अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नादिपाचनम् । भाषणादि निमेषाश्च तद्व्यापाराः क्रमादमी ॥