SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ષગ્દર્શન ૨૫૪ ६४ योगवार्तिक ३. ३ । ६५ अस्य च समाधिरूपस्याङ्गस्याङ्गियोगसम्प्रज्ञातयोगादयं भेदो यदत्र चिन्तारूपतया विशेषतो ध्येयस्वरूपं न भासते; अङ्गिनि तु सम्प्रज्ञाते साक्षात्कारोदये समाध्यविषया अपि विषया भासन्त इति, तथा च साक्षात्कारयुक्तैकाग्र्यकाले सम्प्रज्ञातयोगोऽन्यदा तु समाधिमात्रमिति विभागः । योगवार्तिक ३. ३ । ६६ त्रयमन्तरङ्गं पूर्वेभ्यः । तदपि बहिरङ्गं निर्बीजस्य । योगसूत्र ३. ७-८ । ६७ तदपि अन्तरङ्गं साधनत्रयं निर्बीजस्य योगस्य बहिरङ्गम् 1 कस्मात् ? तदभावे भावादिति । योगभाष्य ३. ८ । ६८ समानविषयत्वमन्तरङ्गत्वप्रयोजकमिह । तत्त्ववै ३.८ । ९८ निर्बीजयोगस्यासम्प्रज्ञातस्य तदपि त्रयं बहिरङ्गमेवं विवेकख्यातिपरवैराग्यद्वारा परम्परया हेतुत्वेन... | योगवार्तिक ३. ८ । ७० त्रयमेकत्र संयमः । योगसूत्र ३. ४ । एकविषयाणि त्रीणि साधनानि संयम इत्युच्यते । योगभाष्य ३. ४ ।
SR No.005833
Book TitleShaddarshan Part 01 Sankhya Yog
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherUniversity Granthnirman Board
Publication Year1973
Total Pages324
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy