SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ ૧૭૦ कर्त्स्यति लघोरु... ४-३-४ थी ऋ नो गुएा अर्. या सूत्रधी इट् खागम थाय त्यारे कृत्+इ+ स्यति, लघोरु... ४-३-४ थी ऋ नो गुए। अर् थवाथी कर्तिस्यति, नाम्य... २-३-१५ थी स् નો ष् થવાથી कर्तिष्यति प्रयोग थशे. खे४ प्रमाये - डियातिपत्ति - अकर्त्स्यत् अकर्तिष्यत्, सन्नन्त - चिकृत्सति - चिकर्तिषति. - (२) चिचृत्सति, चिचर्तिषति = ते हिंसा करवाने अथवा गूंथवाने छे छे. चृतैत्-हिंसाग्रन्थयो: (१३६८) चृत्+स - तुमर्हा... ३-४-२१ थी सन् प्रत्यय. नृत्+स આ સૂત્રથી રૂર્ નો નિષેધ. चृत्स - उपान्त्ये ४-3-३४ थी अनिट् सन् डि६वत्. चचृत्स सन्... ४-१-3 थी खाद्य खेडस्वरांश द्वित्व. चचृत्स - ऋतोऽत् ४-१-३८ थी पूर्वनां ऋ नो अ. चिचृत्स - सन्यस्य ४-१-५८ थी पूर्वनां अ नो इ. निव्-शव् प्रत्यय, लुगस्या... थी चिचृत्सति थशे. या सूत्रथी भ्यारे इट् आगम थाय त्यारे - चिचृत्+स सुधी पर प्रमाणे. -- चिचृत्+इ+स - ॥ सूत्रथी इट् आगम. चिचर्तिस - लघोरु... ४-३-४ थी ऋ नो गुए। अर्. चिचर्तिष नाम्य.... २-३-१५ थी स् नो ष्. तिव्-शव् प्रत्यय, लुगस्या... थी. चिचर्तिषति प्रयोग थंशे ४ प्रमाणे - लविष्यन्तिी - चत्र्त्स्यति, चर्तिष्यति. डियातिपत्ति अचत्र्त्स्यत् अचर्तिष्यत्. नृतैत्-नर्ते (११५२) साधनि अ कर्त्स्यति, कर्तिष्यति प्रभागे थशे. जे४ प्रमाणे - डियातिपत्ति - अनर्त्स्यत् - अनर्तिष्यत् सन्नन्त निनृत्सति निनर्तिषति. ( 3 ) नत्र्त्स्यति, नर्तिष्यति = ते नायशे (४) अच्छर्त्स्यत्, अच्छर्दिष्यत् = ते हीप्यो होत अथवा ते रम्यो होत. ऊछृदृंपि-दीप्तिदेवनयोः (१४८०) छ्द्+स्यत् स्यत्... 3-3-१६ थी स्यत् प्रत्यय . छृद्+स्यत् આ સૂત્રથી ર્ નો નિષેધ. अछृद्+स्यत् - अड्... ४-४-२८ थी अट् आगम - -
SR No.005823
Book TitleSiddhhem Shabdanushasan Laghuvrutti Vivran Part 05
Original Sutra AuthorN/A
AuthorMayurkalashreeji
PublisherLabh Kanchan Lavanya Aradhan Bhuvan
Publication Year2003
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy