SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १६ आशी: - क्यात्-क्यास्ताम्-क्यासुस्, क्यास्-क्यास्तम्-क्यास्त, क्यासम्-क्यास्व-क्यास्म, सीष्ट-सीयास्ताम्-सीरन्,. सीष्ठास-सीयास्थाम्-सीध्वम्, सीय-सीवहि-सीमहि । ३-३-१३ अर्थः- क्यात् थी मांडीने सीमहि सुधीन मां२ प्रत्ययोने माशी: AAL थाय छे. विवेयन : आशीष्याशी:... ५-४-3८, आशिषि... ४-२-११८, आशिषीणः ४.3-१०७, विगैरे सूत्री माशी:नां स्थान छे. .. . श्वस्तनी - ता-तारौ-तारस्, तासि-तास्थस्-तास्थ, तास्मि-तास्वस्-तास्मस्, ता-तारौ-तारस्, तासे-तासाथे-ताध्वे, - ताहे-तास्वहे-तास्महे । ३-३-१४ અર્થ:- તા થી માંડીને તામહે સુધીનાં અઢાર પ્રત્યયોને વ્યસ્તની સંજ્ઞા થાય છે. विवेयन : अनद्यतने श्वस्तनी ५-3-५, परिदेवने ५-3-६, विगेरे सूत्रो श्वस्तनीनां स्थान छे. . .. श्वस्तनी = भावती खनो भविष्य त. - આજની રાત્રિના બાર વાગ્યા પછીના ભવિષ્યકાળમાં શ્વસ્તની विमति थाय छे. ६.त. श्वः कर्ता = मावती std. ४२ना२. भविष्यन्ती - स्यति-स्यतस्-स्यन्ति, स्यसि-स्यथस्-स्यथ, स्यामि-स्यावस्-स्यामस्, स्यते-स्येते-स्यन्ते, स्यसे-स्येथे-स्यध्वे, स्ये-स्यावहे-स्यामहे । ३-३-१५ अर्थ:- स्यति थी भांडीने स्यामहे सुधीन मदार प्रत्ययाने भविष्यन्ती संशा थाय छे. विवेयन : भविष्यन्ती ५-3-४, विगैरे सूत्रो भविष्यन्तीनां स्थान छ. क्रियातिपत्तिः - स्यत्-स्यताम्-स्यन्, स्यस्-स्यतम्-स्यत, स्यम्-स्याव-स्याम, स्यत-स्येताम्-स्यन्त, स्यथास्-स्येथाम्-स्यध्वम्, स्ये-स्यावहि-स्यामहि । ३-३-१६ अर्थः- स्यत् थी भांडीने स्यामहि सुधीनां मार प्रत्ययोने यातिपत्ति संशा थाय छे.
SR No.005823
Book TitleSiddhhem Shabdanushasan Laghuvrutti Vivran Part 05
Original Sutra AuthorN/A
AuthorMayurkalashreeji
PublisherLabh Kanchan Lavanya Aradhan Bhuvan
Publication Year2003
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy