SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ૧૫૩ आ‡अ+ह्वे+अ+द् - अड्धातो... ४-४-२८ थी अट् आगम. आह्वे+अ+द् - समानानां... १-२-१थी आ+अ = आ. आह्वा+अ+द् - आत्... ४-२-१ थी ए नो आ. आह्वद् - इडेत्... ४-३-९४ थी आ नो सोप. आह्वत् - विरामे वा १-३-५१ थी द् नो त्. (२) अलिपत् = तेरो सयुं. लिपींत् - उपदेहे ( १३२४) लिप्+द् - दि-ताम्... 3-3-११ थी. दि प्रत्ययः अलिप्+द् अलिप्+अ+द् - खा सूत्रथी अङ् प्रत्यय . अलिपत् = विरामे वा १-३-५१ थी द् नो त्. ( 3 ) असिचत् = तेथे सिंभ्युं षिचत्-क्षरणे (१3२१) साधना अलिपत् प्रभाशे थशे. - - अड्धातो... ४-४-२८ थी अट् आगम. वाऽऽत्मने । ३-४-६३ અર્થ:- કર્તરિ પ્રયોગમાં અદ્યતનીમાં આત્મનેપદનાં પ્રત્યયો પ૨માં હોતે છતે हवे, लिप् खने सिच् धातुथी अङ् प्रत्यय विझल्ये थाय छे. विवेयन :- (१) आह्वत = तेरो आव्यु साधनिका आह्वत् प्रमाणे थशे. પરન્તુ અહીં આત્મનેપદનો “ પ્રત્યય થયો છે. अङ् प्रत्ययं न थाय त्यारे विऽल्पपक्षे सिच् - आह्वास्त. . आह्वे+त - दि-ताम्... 3-3-११ थी त प्रत्यय. आह्वे+स्+त - सिज... 3-४-43 थी सिच् प्रत्यय. आ+अ+ह्वे+स्त - अड्धातो... ४-४-२८ थी अट् आगम. आह्ने+स्त - समानानां... १-२-१थी आ+अ = आ.. आह्वास्त आत्... ४-२-१ थी ए नो आ. (२) अलिपत = तेथे बप्यु. साधना अलिपत् प्रभाशे थशे. परन्तु यहीं આત્મનેપદનો ત પ્રત્યય થયો છે. अङ् प्रत्यय न थाय त्यारे विऽल्पपक्षे सिच् - अलिप्त.
SR No.005823
Book TitleSiddhhem Shabdanushasan Laghuvrutti Vivran Part 05
Original Sutra AuthorN/A
AuthorMayurkalashreeji
PublisherLabh Kanchan Lavanya Aradhan Bhuvan
Publication Year2003
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy