SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५१० } સિદ્ધૃમ બાલાવબે:ધિની इति सेट - अनिट्कारिकानिरूपणम् ॥ वेद् धातवः = धूगौदितः = १५२० धूग्श् (धूग् ) कम्पने २१ औ ( ) शब्दापतापयोः । २१०७ पुङौक् (सु) प्राणिसवे । १३४१ ओवश्वौत् ( वश्च् । छेदने । १०९७ मृजक् (मृज् ) शुद्धौ । १९५६ मृजौण् ( मृज ) शौचाऽलंकारयोः । १४८६ भञ्जप् (भज् ) आमर्दने । १४८८ अञ्जीप् ( अ ) व्यक्ति - लक्षण - कान्ति - गतिषु । १४८५ तञ्जप् ( तज्ज् ) संकोचने । ९५६ स्यन्दौङ् ( स्यन्द ) स्रवणे । ११७९ क्लीदच् (क्लीद् ) आर्द्रभावे । ११८८ रधौच् (रधू ) हिंसा - संराद्वयोः । ३२१ विधौ ( सिधू ) शास्त्र मांगल्योः । १९८९ तृपौ तृप् ) प्रीतौ । ११९० पौच् ( प ) हर्ष - मोहनयोः । ७६२ त्रपौषि (त्रप् ) लज्जायाम् । ९५९ कृपा ( कृप् ) सामर्थ्ये । ३३२ गुषौ ( गुप्) रक्षणे ७८८ क्षमोषि (क्षम् ) सहने । १२३५ क्षमौच् ( क्षम् ) सहत्रे । १२०२ नशौच् (नश् ) अदर्शते । १३१४ अशौटि अश ) व्याप्तौ १५५७ क्लिशौशू (क्लिश) विबाधने । ५७० अक्षौ ( अक्ष ) व्यातौ च । ५७१ तक्षौ ( तक्ष ) ५७२ स्वक्षौ ( त्वक्ष ) तनूकरणे | १२३८ मुहौच् (मुह ) चैति मे १२३९ हौच् (दुह् ) जिघांसायाम् । १२४० ष्णुच् (स्नुह) उद्भिरणे । १२४१ ष्णिहौच (स्निह) प्रीती । ९३५ गुग् ( गुह् ) संवरणे । ८७१ गाहो ( गाह् ) विलाडने । ८७२ ग्लहौड़ (ग्लह् ) ग्रहणे । १४२१ बृहत् (वृह् ) उद्यमे । १४२२ हौत् ( तृह् ) १४२३ हौत् (तृह् ) १४२४ स्वौत् (स्तुह ) १४२५ स्हौत् (स्तंह् ) हिंसायाम् ॥ इति वेद धातवः ॥ t
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy