SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ 6] સિદ્ધહેમ બાલાવાધિની कोपयति त्यां" अर्ति० [ ४-२-२१ ]" सुत्रधी यु (५) આગમ થયેલ છે. ५०० कतः कीर्तिः ॥ ४-४-१२२ ॥ ₹ धातु 'डी' = प्रमाणे ३५ थाय छे. १६४९. कृतण - कृत् + णिच् + शब् + तिव्= कीर्त् + इ + अ + ति कीर्तयति = श्रीर्ति १२. एातिं त्यां अरने पर परागत अन्त्य भंगनરૂપ સમજવાનો છે અર્થાત્ કૃત્ ને સ્થાને કી આદેશ થાય છે. [ इति आख्यातप्रकरणम् ] इत्याचार्य श्री हेमचन्द्रविरचिते सिद्धहेमशब्दानुशासने श्रीविजय महिमाप्रभसूरिकृत - बालवबोधिनीवृत्तेः चतुर्थाऽध्यायस्य चतुर्थपादः ॥ दुर्योधनोर्वीपतिजैत्रबाहु - गृहीतचेदीशकरोऽवतीर्णः । अनुग्रहीतुं पुनरिन्दुवंशं श्रीभीमदेवः किल भीम एव ॥ १६ ॥ દુર્યોધનરાજાને જીતવાવાળા બાહુઓથી જેણે ચેદી દેશના રાજાનો પણ કર લીધો છે, એવેા ભીમ જ જાણે ભીમદેવ રૂપે ફરીથી ચંદ્રવંશના અનુગ્રહ કરવા માટે અવતર્યો હોય એમ લાગે છે. ૧૬. इति कलिकालसर्वज्ञ श्रीहेमचन्द्रसूरिभगवत्प्रणीतं शब्दानुशासनस्य लघुवृत्त्यावम्बिनी शासनसम्राट् श्री विजयने मिसूरीश्वर पट्टधर श्रीविजयमहिमाप्रभसूरिकृत गुर्जर भाषायां बालाववोधिनीवृत्तेः X चतुर्थोऽध्यायः समाप्तः ॥
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy